संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१५

खण्डः ३ - अध्यायः ३१५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
सर्वेषामेव दानानामन्नदानं विशिष्यते॥
अन्नदानात्परं दानं न भूतं न भविष्यति ॥१॥
नात्र पात्रपरीक्षा स्यान्न कालनियमस्तथा॥
न च देशः परीक्ष्योऽत्र देयमन्नं सदैव तत् ॥२॥
श्वभ्यश्च श्वपचेभ्यश्च पतितेभ्यस्तथैव च॥
क्रिमिकीटपतङ्गानां देयमन्नं सदैव तु ॥३॥
अन्नं हि जीवितं लोके प्राणाश्चान्ननिबन्धनाः॥
अन्नदः प्राणदो लोके सर्वदश्च तथान्नदः ॥४॥
भुक्त्वा तथा च यस्यान्नं सन्ततिः स्याद्द्विजोत्तमाः॥
ज्ञातव्यं ब्राह्मणश्रेष्ठा यस्यान्नं तस्य सन्ततिः ॥५॥
दातव्यं सर्ववर्णेभ्यो भोक्तव्यं ब्राह्मणस्य च॥
यस्यान्नेनोदरस्थेन ब्राह्मणो म्रियते द्विजाः ॥६॥
तान्तु योनिमवाप्नोति नात्र कार्या विचारणा॥
भक्ष्यदः स्वर्गमाप्नोति शक्रलोकन्तु भोज्यदः ॥७॥
लेह्यदोप्सरसां लोकं वसूनामपि चोष्यदः॥
वारुणं लोकमाप्नोति तथा पानप्रदो नरः ॥८॥
पानकानि सुगन्धीनि शीतलानि प्रयच्छतः॥
सर्वकामसमृद्धः स्यान्नात्र कार्या विचारणा ॥९॥
परमान्नप्रदानेन तृप्तिर्भवति शाश्वती॥
पिपासमानो म्रियते गवां लोके महीयते ॥१०॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते॥
श्रान्तायादृष्टपूर्वाय तस्य पुण्य फलं महत् ॥११॥
सहस्रपरिवेष्यन्तु नरकं स न गच्छति॥
विमानेनार्कवर्णेन स्वर्गलोके महीयते ॥१२॥
अपहन्यात्तथा विप्रा एकस्यार्त्तस्य यत्क्षुधा॥
तेनासौ कर्मणा प्रेत्य महत्फलमुपाश्नुते ॥१३॥
यद्यदिष्टतमं लोके यश्चास्य दयितं गृहे॥
तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता ॥१४॥
दानान्यनेकानि फलञ्च तेषां बहुप्रकारं पुरुषः समीक्ष्य॥
श्रद्धान्वितो ब्राह्मणसात्प्रकुर्याद्भूयस्तदेवाप्तमना नृलोके ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्नदानप्रशंसा नाम पञ्चदशाधिकत्रिशततमोऽध्यायः ॥३१५॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP