खण्डः ३ - अध्यायः २८९
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
हंस उवाच॥
शूद्राणां दैवतं वैश्या वैश्यानां क्षत्रियास्तथा॥
ब्राह्मणाः क्षत्रियाणां च तेषामपि हुताशनः ॥१॥
गुरुदेवो ब्रह्मचारी नार्यश्च पतिदेवताः॥
गृहस्थोऽतिथिदैवत्यस्तस्मात्तं पूजयेत्सदा ॥२॥
वैश्वदेवं गृहे कृत्वा सायं प्रातः समाहितः॥
पिण्डनिर्वपणं कृत्वा भिक्षां दत्त्वा तु भिक्षवे॥
सत्कृत्य भिक्षादानेन गोदानफलमाप्नुयात्॥
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥४॥
गृहस्थमुपजीवन्ति प्रजाः स्थावरजङ्गमाः॥
गृहस्थः पोषणं कुर्यान्मृतानां जीवतामपि ॥५॥
पोषणान्नित्यमेवेह तेन स्वर्गे महीयते॥
कीटः पतङ्गः पतितः शत्रवो द्विजपुङ्गवाः ॥६॥
गृहिणा नावमन्तव्या वैश्वदेवे ह्युपस्थिते॥
अतिथिं पूजयेद्यत्नागृहस्थो गृहमागतम् ॥७॥
उत्थायास्य व्रजन्पूर्वे गोदानफलमाप्नुयात्॥
आसनं च तथा दत्त्वा स्थानलाभं नरोत्तमः ॥८॥
कृत्वा च कुशल प्रश्नं बुद्धिमाञ्जायते नरः॥
पादशौचेन तस्याथ श्रान्तसंवाहनेन च ॥९॥
वीजनाच्चामरेणापि तालवृन्तेन वीजनात्॥
पादाभ्यङ्गप्रदानेन दीपदानेन वाप्यथ ॥१०॥
रात्रौ शयनदानेन तथा संवाहनेन च॥
एकैकस्मादवाप्नोति गोदानफलमुत्तमम् ॥११॥
उपास्यैनं कथाभिश्च यशसा योगमाप्नुयात्॥
संश्राव्य चेतिहासानि तथैनं च तदिच्छया ॥१२॥
नाकलोकमवाप्नोति गीतनृत्योत्सवादिभिः॥
पूजयित्वा तथाप्नोति गन्धर्वत्वमसंशयम् ॥१३॥
प्रतिश्रयप्रदानेन सर्वान्कामान्समश्नुते॥
मृदं च दन्तकाष्ठं च दत्त्वा शौचोदकं तथा ॥१४॥
काले यथासुखं दत्त्वा सौभाग्यं महदाप्नुयात्॥
प्रताप्य चैनं शीतार्तं सर्वत्र सुखमश्नुते ॥१५॥
अभ्यङ्गपूर्वकं दत्त्वा तस्य स्नानमतन्द्रितः॥
आरोग्यरूपलावण्यधनधान्यमुपाश्नुते ॥१६॥
दत्त्वा सकलमुख्यानि स्नानानि द्विजसत्तमाः॥
नासत्यलोकमाप्नोति नात्र कार्या विचारणा ॥१७॥
सुगन्धीनि तथा दत्त्वा गन्धर्वैः सह मोदते॥
कंकणस्य प्रदानेन सौभाग्यं महदश्नुते ॥१८॥
अतिथिस्नापनात्पुण्यं दशगोदानजं भवेत्॥
किमिच्छुकेन संयोज्य वाजपेयफलं लभेत् ॥१९॥
स्वेच्छितं च प्रदायास्य तदेवाक्षयमश्नुते॥
सर्वशक्त्या नरस्तस्मादतिथिं पूजयेत्सदा ॥२०॥
तृप्तोऽतिथिर्यत्पुरुषस्य किञ्चिद्विचिन्तयत्येव महानुभावः॥
तत्सर्वमाप्नोत्यचिरेण तस्मात्पूज्योऽतिथिर्धर्मपरेण नित्यम् ॥२१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वतिथिपूजा नामैकोननवत्यधिकद्विशततमोऽध्यायः ॥२८९॥
N/A
References : N/A
Last Updated : January 28, 2023

TOP