संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०३८

खण्डः ३ - अध्यायः ०३८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
नेत्रमुत्पलपत्राभं रक्तान्तं कृष्णतारकम॥
प्रसन्नं दीर्घपक्ष्मान्तं मनोज्ञं मृदु सत्तम। १॥
देवतानां करं राजन्प्रजाहितकरं भवेत्॥
समे गोक्षीरवर्णाभे स्निग्धे जिह्माग्रपक्ष्मले ॥२॥
प्रसन्ने पद्मनेत्रान्ते मनोज्ञे प्रियदर्शने॥
कृष्णतारे विशाले च नयने श्रीसुखप्रदे ॥३॥
चतुरस्रं सुसम्पूर्णं प्रसन्नं शुभलक्षणम्॥
अत्रिकोणमवक्रं च अधिकारमुखं भवेत् ॥४॥
दीर्घमण्डलचक्राणि त्रिकोणादीनि यानि च॥
वर्ज्यानि तानि देवानां प्रजासु शिवमिच्छता ॥५॥
कार्या हसप्रमाणेन देवा यदुकुलोद्वह॥
तेषां च लोम कर्त्तव्यमक्षिपक्ष्मसु च भ्रुवोः ॥६॥
अतः शेषेषु गात्रेषु देवाः स्युर्लोमवर्जिताः॥
द्विरष्टवर्षाकाराश्च तथा कार्या दिवौकसः ॥७॥
प्रसन्नवदना नित्यं तथा च स्मितदृष्टयः॥
मुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ॥८॥
भूषितास्तेऽथ कर्तव्याः शुभस्रग्दामधारिणः॥
श्रोणीसूत्रेण महता पादाभरणचारिणा ॥९॥
यज्ञोपवीतवंतश्च सावतंसास्तथैव च॥
जान्वधोलम्बिना कार्याः शोभिना कटिवाससा ॥१०॥
वामे मनुजशार्दूल दक्षिणं जानु दर्शयेत्॥
अंशुकं च तथा कार्यं देवतानां मनोहरम् ॥११॥
प्रभा च तेषां कर्तव्या मूर्ध्नि मूर्ध्नः प्रमाणतः॥
मण्डलाभा महाराज देवतातोऽनुकारिणी ॥१२॥
ऊर्ध्वा दृष्टिरधोदृष्टिस्तिर्यक् तेषां विवर्जयेत॥
हीनाधिका वा दीना वा क्रुद्धा रूक्षा तथैव च ॥१३॥
ऊर्ध्वा तु मरणायोक्ता शोकायाधः प्रकीर्तिता॥
तिर्यग्धनविनाशाय हीना भवति मृत्यवे ॥१४॥
अधिका शोकजननी दीना च नृपसत्तम॥
रूक्षा धनक्षयाय स्यात्क्रुद्धा भयविवर्धिनी ॥१५॥
शातोदरी न कर्तव्या न कार्या चाधिकोदरी॥
सक्षता च न कर्तव्या तथा यदुकुलोद्वह ॥१६॥
हीनाधिकप्रमाणा च रूक्षवर्णा तथैव च॥
विवृतेन च वक्त्रेण नता च यदुनन्दन ॥१७॥
प्रमाणहीनैरङ्गैश्च त्वधिकैरपि पार्थिव॥
शातोदरी क्षुद्भयदा मरणायाधिकोदरी ॥१८॥
सक्षता मरणायोक्ता हीना धनविनाशिनी॥
अधिका शोकजननी रूक्षवर्णा भयप्रदा ॥१९॥
विवृत्तेन च वक्त्रेण कुलनाशकरी भवेत्॥
प्राच्याभा धननाशाय दक्षिणेन च मृत्यवे ॥२०॥
पश्चिमेन सुतघ्नी च चोदग्भयविवृद्धये॥
प्रमाणहीना नाशाय अधिका देशनाशिनी ॥२१॥
अश्लक्ष्णा मरणायोक्ता क्रुद्धा रूपविनाशिनी॥
प्रमाणहीनां प्रतिमां तथा लक्षणवर्जिताम् ॥२२॥
आवाहिताञ्च विप्रेन्द्रैर्नाविशन्ति दिवौकसः ॥२३॥
आविशंति तु तां नित्यं पिशाचा दैत्यदानवाः॥
तस्मात्सर्वप्रयत्नेन मानहीनां विवर्जयेत् ॥२४॥
चित्रलक्षणसंयुक्तं प्रशस्तं सर्वमुच्यते॥
आयुष्यं च यशस्यं च धनधान्यविवर्धनम् ॥२५॥
तदेव लक्षणापेतं धनधान्यविनाशनम्॥
देवा नरेन्द्र कर्त्तव्याः शोभावन्तः सदैव तु॥
मृगेंद्रवृषनागानां हंसानां गतिभिः समाः ॥२६॥
सलक्षणं चित्रमुशन्ति धन्यं देशस्य कर्तुर्वसुधाधिपस्य॥
तस्मात्प्रयत्नेन सलक्षणं तत्कार्यं नरैर्यत्नपरैर्यथावत ॥२७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिमालक्षणवर्णनन्नामाष्टत्रिंशत्तमोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP