संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०४९

खण्डः ३ - अध्यायः ०४९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
नासत्ययोर्ममाचक्ष्व रूपनिर्माणमच्युत॥
नासत्यरूपयोश्चैव त्वं हि सर्वविदुच्यसे ॥१॥
मार्कण्डेय उवाच॥
पद्मपत्रसवर्णाभौ पद्मपत्रसमाम्बरौ॥
द्विभुजौ देवभिषजौ कर्तव्यौ देवसंयुतौ ॥२।
सर्वाभरणसंपन्नौ विशेषाच्चारुलोचनौ॥
तयोरोषधयः कार्या दिव्या दक्षिणहस्तयोः ॥३॥
वामयोः पुस्तकौ कार्यौ दर्शनीयौ तथा द्विज॥
एकस्य दक्षिणे पार्श्वे वामे चान्यस्य यादव ॥४॥
नारीयुगं तु कर्तव्यं सुरूपं चारुदर्शनम्॥
तयोश्च नामनी प्रोक्ते रूपसंपत्तथाकृतिः ॥५॥
मधूकपुष्पसंकाशा रूपसंपत्प्रकीर्तिता॥
प्राकृतिः कथिता लोके शरकाण्डनिभा तथा॥
न तु भाण्डकरे कार्ये चन्द्रशुक्लाम्बरे तथा ॥६॥
नासत्ययो रूपमिदं तवोक्तं मयाद्य मुख्यं यदुवंशमुख्य॥
ध्यानेन सर्वामयनाशकारि सम्पूजितं वा भुवि मानवानाम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नासत्यरूपनिर्माणो नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP