संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १०४

खण्डः ३ - अध्यायः १०४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम्॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारणम् ॥१॥
चतुर्वेदं चतुर्वक्त्रं चातुर्वर्ण्यप्रभुं प्रभुम्॥
चतुराश्रमगोप्तारं वरदं भूतभावनम् ॥२॥
पद्मयोनिं जगद्योनिं यज्ञयोनिं जगत्पतिम्॥
आत्मयोनिमनाधृष्यं यज्ञवाहं जगत्पतिम् ॥३॥
यज्ञेशं यज्ञमूर्तिं च त्रैलोक्यस्यैककारणम्॥
सर्वगं नारदं सौम्यं परमं परमेश्वरम् ॥४॥
भूतभव्यभवन्नाथं योगज्ञेयं सनातनम्॥
आगच्छ भगवन्ब्रह्मन्यजमानस्य वृद्धये ॥५॥
इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम्॥
आवाहयाम्यहं देवं देवदेवं हुताशनम् ॥६॥
जगतोऽस्य समुत्पत्तिस्थिति संहारकारकम्॥
देवमूर्तिं तदाधारं सर्वदेवमुखं प्रभुम् ॥७॥
पिङ्गेक्षणं पिङ्गजटं धूमकेतुं विभावसुम्॥
शुकयानगमं देवं सर्वाभरणभूषितम् ॥८॥
सर्वगं वरदं भानुं जठरस्थं च देहिनाम्॥
तेजोमूर्तिं दुराधर्षं सप्तजिह्वं महाबलम् ॥९॥
सप्तार्चिषं सप्तमुनिं समित्सप्तकमच्युतम्॥
विष्णोरंशमनिर्देश्यं भानवं जातवेदसम् ॥१०॥
पावनं पुष्टिदं सौम्यं भक्तानां भूतिवर्धनम्॥
याजकं यजमानं च पुष्ट्या विभज सर्वशः ॥११॥
इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम्॥
आवाहनान्यतो वक्ष्ये सर्वेषां पार्थिवोत्तम ॥१२॥
सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्तितः॥
प्रविश्यार्चामिमां सम्यङ् मया भक्त्या विनिर्मिताम् ॥१३॥
इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम्॥
ध्रुवमावाहयिष्यामि सर्वदेव गणेश्वरम् ॥१४॥
निबद्धं भ्राम्यते येन भचक्रं वातरज्जुभिः॥
एहि मे ध्रुव देवेश केशवाचिन्त्यविक्रम ॥१५॥
सर्वग्रहगणाध्यक्ष सर्वलोकनमस्कृत॥
आवाहयिष्याम्याकाशं विमानशतमण्डितम् ॥१६॥
तृतीयं देवदेवस्य पदं विष्णोर्महात्मनः॥
एहि मे भगवन्सौम्य निरालम्ब नभस्तल ॥१७॥
अप्रमेयातिगम्भीर विमानशतमण्डित॥
ऊर्ध्वमावाहयिष्यामि चानन्तां महतीं दिशम् ॥१८॥
अप्रमेयां निरालम्बां चन्द्रसूर्यांशुवर्जिताम्॥
आगच्छेह महाभागे सततं सिद्धसेविते ॥१९॥
अनन्ते विपुले देवि निर्मले हितकारिणि॥
आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम् ॥२०॥
नागदैत्योरगगणैः सततं च निषेविताम्॥
गम्भीरे विपुले भीमे बहुस्थानातिमण्डिते ॥२१॥
एहि मे रत्नबहुले बहुरूपे महाबले॥
आवाहयिष्ये वरदं सहस्रांशुं दिवाकरम्॥
तेजोमूर्तिं दुराधर्षं भक्तानामभयप्रदम्॥
एहि देव जगन्नाथ ऋक्सामयजुषां पते ॥२३॥
त्रैलोक्यमण्डले दीप सर्वव्याधिविनाशन॥
आवाहयाम्यहं देवमादित्यमुदकेशयम् ॥२४॥
स्निग्धवैदूर्यसङ्काशं वरुणं सुमहाद्युतिम्॥
एहि देव जलाध्यक्ष यादोगणमहेश्वर ॥२५॥
नागदैत्योरगगणैः सततं सेविताच्युत॥
आवाहयाम्यहं चन्द्रं शीतांशुममृतप्रभम् ॥२६॥
ओषधीशं द्विजाध्यक्षं नयनानन्दकारकम॥
एहि मे भगवञ्चन्द्र शशाङ्क मृगलाञ्छन ॥२७॥
भक्तानुकम्पिन्सततं सर्वनक्षत्रपूजित॥
भौममावाहयिष्यामि तेजोमूर्तिं दुरासदम् ॥२८॥
भद्रमूर्तिमनिर्देश्यं वक्त्रं रुधिरसप्रभम्॥
एहि मे भगवन्भौम अङ्गारकसमप्रभ ॥२९॥
त्वयि सर्वं समायत्तं भूतलेऽस्मिञ्शुभाशुभम्॥
स्कन्दमावाहयिष्यामि षण्मुखं वरदं शिशुम् ॥३०॥
देवारिसेनामथनं पार्वत्यानन्दवर्धनम॥
एहि देव कुमाराद्य महिषासुरतस्कर ॥३१॥
कार्तिकेय जगन्नाथ मयूरवरवाहन॥
बुधमावाहयिष्यामि बोधनं जगदीश्वरम् ॥३२॥
चान्द्रिं ग्रहगणाध्यक्षं तेजोमूर्तिं दुरासदम्॥
एहि शीतांशुजाचिन्त्य जगज्जिष्णो जनार्दन ॥३३॥
महाबल महाभाग महाबाहो महाद्युते॥
विष्णुमावाहयिष्यामि शङ्खचक्रगदाधरम् ॥३४॥
अतसीकुसुमश्यामं पीतवाससमच्युतम्॥
एहि मे देवदेवेश प्रजानिर्माणकारक ॥३५॥
नारायण सुदुष्पार महेष्वास धनुर्धर॥
शक्रमावाहयिष्यामि देवं सुरगणेश्वरम् ॥३६॥
वज्रपाणिं महाबाहुं गोब्राह्मणहिते रतम्॥
एहि देव सहस्राक्ष देवारिबलसूदन ॥३७॥
ऐरावतग धर्मज्ञ शचीहृदयनन्दन॥
जीवमावाहयिष्यामि देवेश्वरपुरोहितम् ॥३८॥
बृहस्पतिं बृहद्वाक्यं वेदवेदांगपारगम्॥
एहि जीव महाभाग जीवभूत महीतले ॥३९॥
सम्यग्वृद्धिस्तवायत्ता सततं भूमिवर्धन॥
देवीमावाहयिष्यामि पार्वतीं वरदामुमाम् ॥४०॥
हरस्य दयितां भार्यां चार्वङ्गीं भूतिवर्धिनीम्॥
एहि देवि जगन्मातर्मेनाहृदयनन्दिनि ॥४१॥
पवित्रे वरदे सौम्ये नित्यं भक्तजनप्रिये॥
शुक्रमावाहयिष्यामि भार्गवं जगदीश्वरम् ॥४२॥
नित्यं सर्वधनाध्यक्षं तपसा द्योतितप्रभम॥
एहि शुक्र महाभाग षोडशार्चे वरप्रद ॥४३॥
प्रभुस्त्वं वरदो नित्यं वर्षावर्षस्य निग्रहे॥
आवाहयाम्यहं देवं प्रजाध्यक्षमकल्मषम् ॥४४॥
भक्तानुकंपिनं देवं प्रजानिर्माणकारकम्॥
एहि देव प्रजाध्यक्ष प्रजानिर्माणकारक ॥४५॥
त्वयि देव समायत्तं प्रजानामभवोद्भवम्॥
सौरिमावाहयिष्यामि शनैश्चारिणमच्युतम् ॥४६॥
तपस्विनमनाधृष्यं भक्तानामभयप्रदम्॥
एहि तीक्ष्णांशुजाचिन्त्य भावाभावप्रदर्शक ॥४७॥
त्वयि सर्वं ममायत्तं राज्ञां भूमौ शुभाशुभम्॥
आवाहयाम्यहं देवं गजवक्त्रं गणेश्वरम् ॥४८॥
विघ्नेशं विघ्नहर्तारं पार्वती हृदयप्रियम्॥
एहि देव गणाध्यक्ष लम्बोदर महाभुज ॥४९॥
कार्यसिद्धिः समायत्ता त्वयि सर्वेश देहिनाम्॥
राहुमावाहयिष्यामि दैत्येंद्रं ग्रहतां गतम् ॥५०॥
केशवाप्तवरं वीरं तपसा दग्धकिल्बिषम्॥
एह्येहि दैत्यप्रवर वरदाचिन्त्यविक्रम ॥५१॥
तमोमूर्ते दुराधर्षं विपरीताम्बराम्बर॥
आवाहयाम्यहं देवं विश्वकर्माणमच्युतम् ॥५२॥
सर्वासां देवतानां तु सदा शिल्पप्रवर्तकम्॥
एहि देववराचिन्त्य सर्वशिल्पप्रवर्तक ॥५३॥
एहि देववराचिन्त्य सदा शिल्पप्रवर्तक॥
त्वयि सर्वेश सर्वेषां कर्मणामाश्रिता गतिः ॥५४॥
केतुमावाहयिष्यामि केतुं सर्वदिवौकसाम्॥
ब्राह्मण्यं सर्वधर्मज्ञं भक्तानामभयप्रदम् ॥५५॥
धूमकेतो इहाभ्येहि हुताशनसमप्रभ॥
शिखाकरालविकच पूजकार्तिविनाशन ॥५६॥
आवाहयिष्यामि शुभां कृत्तिकां देवपूजिताम्॥
एहि साधारणे देवि ज्येष्ठे दक्षसुते शुभे ॥५७॥
आवाहयामि वरदां रोहिणीं चन्द्रवल्लभाम्॥
एहि रोहिणि धर्मज्ञे ध्रुवकर्मसु शोभने ॥५८॥
आवाहयामि वरदामिल्विलां शशिवल्लभाम्॥
एहि मे इल्विले देवि मृदुकर्मसु शोभने ॥५९॥
रुद्रमावाहयिष्यामि त्रिनेत्रं शूलपाणिनम्॥
एहि शङ्कर सर्वात्मन्महागणगणेश्वर ॥६०॥
आर्द्रामावाहयिष्यामि नक्षत्रं बाहुसंज्ञितम्॥
एह्यार्द्रे चारुसर्वाङ्गि दारुणे रुद्रसम्मिते ॥६१॥
आवाहयिष्यामि दितिं तपसा दग्धकिल्बिषाम्॥
आदित्यारणि धर्मज्ञे एहि देवि महाव्रते ॥६२॥
ऋक्षमावाहयिष्यामि धर्मज्ञं तु पुनर्वसुम्॥
पुनर्वसौ इहागच्छ चरकर्मप्रसाधक ॥६३॥
तिष्यमावाहयिष्यामि नक्षत्रं क्षिप्रसंज्ञितम॥
एहि पुष्य महाभाग पोषं वर्धय सर्वतः ॥६४॥
सर्पानावाहयिष्यामि त्रैलोक्यानन्तगोचरान्॥
आयान्तु सर्वतः सर्पाः सौम्यरूपा भवन्तु ते ॥६५॥
आवाहयामि चाश्लेषां भक्तानां श्रीविवर्धिनीम्॥
आश्लेषे त्वमिहाभ्येहि दारुणे विजयप्रदे ॥६६॥
पितॄनावाहयिष्यामि मर्त्यमूर्तिधरानहम्॥
आयान्तु पितरः शीघ्रं सुधाकव्यभुजोऽव्ययाः ॥६७॥
मघामावाहयिष्यामि उग्रनक्षत्रमञ्जसा॥
एहि मे सुभगे देवि सर्वाघविनिषूदनि ॥६८॥
भगमावाहयिष्यामि भक्तसौभाग्यवर्धनम्॥
एहि देववराचिन्त्य भक्तसंकटनाशक ॥६९॥
ऋक्षमावाहयिष्यामि पूर्वफल्गुनसंज्ञकम्॥
एहि भागि महाभाग उग्रकर्मप्रसाधक ॥७०॥
आवाहयिष्याम्यर्यम्णमादित्यं तेजसां निधिम्॥
अर्यमंस्त्वं समभ्येहि भक्तसङ्कटनाशन ॥७१॥
ऋक्षमावाहयिष्यामि उत्तराफल्गुनीं शुभाम्॥
एहि त्वं सुभगे देवि ध्रुवे सर्वाङ्गसुन्दरि ॥७२॥
हस्तमावाहयिष्यामि सावित्रं क्षिप्रमञ्जसा॥
एहि सावित्र धर्मज्ञ भक्तानां पापनाशक ॥७३॥
आवाहयाम्यहं देवं त्वष्टारमसितद्युतिम्॥
एहि मे भगवंस्त्वष्टः प्रजापालनतत्पर ॥७४॥
चित्रामावाहयिष्यामि चित्रमूर्तिं मनोहराम्॥
एहि मे वरदे देवि मृदुकर्मप्रसाधिके ॥७५॥
वायुमावाहयिष्यामि सर्वगं दीप्ततेजसम्॥
देव वायो त्वमभ्येहि सर्वभूतजगत्प्रिय ॥७६॥
स्वातिमावाहयिष्यामि नित्यमुत्तरसर्वगाम्॥
देवि स्वाति त्वमभ्येहि चरकर्मसु शोभने ॥७७॥
आवाहयिष्यामीन्द्राग्नी सहितौ दीप्ततेजसौ॥
इंद्रात्रेहि जगन्नाथ एह्यग्ने विजयप्रद ॥७८॥
ऋक्षमावाहयिष्यामि विशाखामग्रतेजसम्॥
विशाखे त्वमिहाभ्येहि देवि साधारणे शुभे ॥७९॥
मित्रमावाहयिष्यामि देवं दीप्तांशुतेजसम्॥
एहि मित्र महाभाग भक्तानामभयं कुरु ॥८०॥
ऋक्षमावाहयिष्यामि त्वनुराधां वरप्रदाम्॥
अनुराधे त्वमभ्येहि मृदुकर्मसु शोभने ॥८१॥
शक्रोस्यावाहनं प्रोक्तं ज्येष्ठायाः शृणु पार्थिव॥
ज्येष्ठामावाहयिष्यामि नक्षत्रं शक्रदैवतम् ॥८२॥
ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने॥
देवमावाहयिष्यामि निर्ऋतिं वीरवन्दितम् ॥८३॥
एहि देव विरूपाक्ष महाबल सदाश्रय॥
मूलमावाहयिष्यामि नक्षत्रं दारुणं महत् ॥८४॥
एहि मूल महाभाग भक्तानामभयप्रद॥
आपस्त्वावाहयिष्यामि सर्वगा वरदाः शुभाः॥८५॥
आपस्त्वावाहयिष्यामि पूर्वाषाढेति संज्ञितम्॥
एहि त्वमुग्रे वरदे पूर्वाषाढेतिसंज्ञिते ॥८६॥
ऋक्षमावाहयिष्यामि यत्तदभिजिदुच्यते॥
एहि धिष्ण्यवरिष्ठाय क्षिप्रकर्मप्रसाधक ॥८७॥
ऋक्षमावाहयिष्यामि श्रवणं सर्वकामदम्॥
प्रसन्नस्त्वं समभ्येहि चरकर्मप्रसाधक ॥८८॥
धनिष्ठे त्वमिहाभ्येहि चरकर्मप्रसाधिके ॥८९॥
ऋक्षमावाहयिष्यामि नाम्ना शतभिषां शुभाम्॥
आगच्छ त्वं शतभिषे चरकर्मसु शोभने ॥९०॥
अजैकपादं वरदं रुद्रमावाहयाम्यहम्॥
आगच्छ रुद्र वरद त्रिशूलपरमायुध ॥९१॥
ऋक्षमावाहयिष्यामि पूर्वभद्रपदामहम्॥
एहि भद्रपदे पूर्वे उग्रकर्मप्रसाधनि ॥९२॥
आहिर्बुध्न्यं महाभागं रुद्रमावाहयाम्यहम्॥
आहिर्बुध्न्य समभ्येहि जटाजूटोपशोभित॥९३॥
ध्रुवमावाहयिष्यामि देशे भद्रपदोत्तराम्॥
एहि त्वं सुमहाभागे मम भद्रपदोत्तरे ॥९४॥
आवाहयाम्यहं देवं पूषणं पापनाशकम्॥
पूषन्सम्यगिहाभ्येहि सर्वकल्मषनाशक ॥९५॥
ऋक्षमावाहयिष्यामि रेवतीं भीरुदर्शनाम्॥
एहि रेवति धर्मज्ञे मृदुकर्मप्रसाधके ॥९६॥
ऋक्षमावाहयिष्यामि क्षिप्रमश्विनि संज्ञकम्॥
एह्यश्विनि महाभागे वरदे कामदायिनि ॥९७॥
यममावाहयिष्यामि धर्मराजमथाच्युतम्॥
एहि धर्मभृतां श्रेष्ठ वैवस्वत महाभुज ॥९८॥
ऋक्षमावाहयिष्यामि उग्रं भरणिसंज्ञकम्॥
एहि त्वं देवि भरणि सुभगे चारुदर्शने॥९९॥
प्राचीमावाहयिष्यामि सूर्योदयविभूषणाम॥
एहि त्वं वरदे पूर्वे शुभकर्मप्रसाधनि ॥१००॥
दिशमावाहयिष्यामि वरदां पूर्वदक्षिणाम्॥
वह्निप्रिये समभ्येहि वरदे पूर्वदक्षिणे ॥१०१॥
अहमावाहयिष्यामि दक्षिणां दक्षिणां दिशम्॥
दक्षिणे त्वं समभ्येहि सर्वकर्मशुभप्रदे ॥१०२॥
दिशमावाहयिष्यामि शुभां दक्षिणपश्चिमाम्॥
एहि त्वं नैर्ऋते देवि सततं भूतिवर्धिनि ॥१०३॥
दिशमावाहयिष्यामि वारुणीं वरदां सदा॥
आगच्छ पश्चिमे देवि वरदे वरुणप्रिये ॥१०४॥
आवाहयिष्यामि दिशं वायवीं पश्चिमोत्तराम्॥
वरदे त्वं समभ्येहि वायव्ये पश्चिमोत्तरे ॥१०५॥
आवाहयामि धनदं देवं वैश्रवणं प्रभुम्॥
राजराज समभ्येहि सर्वयज्ञेश्वराधिप ॥१०६॥
दिशमावाहयिष्यामि सौम्यां धनदपालिताम्॥
उत्तरे त्वं समभ्येहि सर्वधर्मफलप्रदे ॥१०७॥
दिशमावाहयिष्यामि शुभां प्रागुत्तरामहम्॥
एहि त्वं सुभगे देवि सततं शिवपालिते ॥१०८॥
सर्वानावाहयिष्यामि पूर्णकुम्भेषु सागरान्॥
रत्नाध्यक्षाः समायान्तु चत्वार इह सागराः ॥१०९॥
ऐशान्यां दिशि यः कुम्भः पूर्वस्तस्यां तु सागरः॥
आयातु शीघ्रमेवेह तरङ्गोर्मिसमाकुल ॥११०॥
शीघ्रमभ्येहि निलय यादसां पूर्वसागर॥
तरङ्गशतसंक्रांत बालभास्करमण्डल ॥१११॥
आग्नेये च समायात दक्षिणे दक्षिणः शिवः॥
बहुरत्नप्रभापुञ्जविमिश्र सलिलाशय ॥११२॥
यादसां निलयाभ्येहि क्षिप्रं दक्षिणसागर॥
तरङ्गधौत पादाग्र त्रिकूटशिखराच्युत ॥११३॥
पश्चिमायाः समायातु कुम्भे दक्षिणपश्चिमे॥
रत्नपुञ्जमहाज्वालाविराजितमहोदक ॥११४॥
तरङ्गमण्डिताभ्येहि क्षिप्रं पश्चिमसागर॥
अस्तार्कबिम्बसंक्रान्तगतमण्डलदुर्दृश ॥११५॥
उत्तरश्च तथाभ्येतु कुम्भे वै पश्चिमोत्तरे॥
हिमाद्रिशिखरच्छायाक्षीरोदसदृशः प्रभुः ॥११६॥
महापवित्रसलिल शीघ्रमुत्तरसागर॥
इहाभ्येहि महाभाग यजमानाभिवृद्धये ॥११७॥
आवाहितानां कर्तव्यं भूमौ कृत्वा ततः शिरः॥
प्रणाममभिवादं च ततो मन्त्रमुदीरयेत् ॥११८॥
भवतां हि प्रसादेन भवतां प्रतिपूजने॥
प्रयतिष्ये यथाशक्त्या तन्मेऽनु्ज्ञातुमर्हथ ॥११९॥
युष्माकं पूजनं कर्तुं केन शक्यं यथाविधि॥
युष्मत्पूजाविहीनेन केन लभ्यं महत्फलम् ॥१२०॥
ततः कर्तुं यथाशक्त्या भवतां प्रतिपूजनम्॥
वरदाः प्रयतिष्यामि तन्मेऽनुज्ञातुमर्हथ ॥१२१॥
स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः॥
उत्सादयन्तु सकलान्विघ्नान्यान्समुपस्थितान ॥१२५॥
विनायका विघ्नकराः समोग्रा यज्ञद्विषो ये पिशिताशनाश्च॥
सिद्धार्थकैर्वज्रसमानकल्पैर्मया निरस्ता विदिशः प्रयान्तु ॥१२३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मादिदेवाह्वान वर्णनो नाम चतुरुत्तरशततमोध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP