संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १०७

खण्डः ३ - अध्यायः १०७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
प्रोक्तो विबोधने वीर मंत्रो हि न दिवौकसाम्॥
वासुदेवस्य वक्ष्यामि तव राजन्निबोधनम् ॥१॥
देवं विबोधयिष्यामि वासुदेवमजं विभुम्॥
अनादिमध्यपर्यन्तं महाबलपराक्रमम् ॥२॥
अनन्तं सर्वगं नाथं महद्भ्योपि महत्तरम्॥
सू्क्ष्मातिसूक्ष्मं दूरस्थं सन्निकर्षगतं तथा ॥३॥
नारायणं मृदुकरं देवं शार्ङ्गधनुर्धरम्॥
अतसीकुसुमश्यामं पीतवाससमच्युतम् ॥४॥
विबुद्धः पुण्डरीकाक्षः शरणागतवत्सलः॥
संसारसरसीमग्नभग्ननागकृतकृप ॥५॥
चक्रपर्यन्तच्छिन्नाग्र दुःस्वप्नग्राहदुर्धर॥
संसेवितमहायोगनिद्रासम्मीलितेक्षण ॥६॥
शेषाहिभोगपर्यन्तविस्तीर्णशयनाच्युत॥
तत्फणावलिरत्नांशुवितानककृतोत्तर ॥७॥
लक्ष्मीसंवाह्यमानांघ्रिकमलद्वयराजित॥
निर्णाशितमहादैत्य कृतक्षेमजगत्त्रय ॥८॥
शीतांशुरश्मिजालाभ दुग्धाम्भोधिशयाच्युत॥
भक्तानां नरकश्वभ्रनिपातभयनाशन ॥९॥
तेषां स्वलोकगमनदत्तहस्तावलम्बन॥
संसारसागरोत्तारमहापोत जनार्दन ॥१०॥
नामग्रहणमात्रेण घनावक्षयकारक॥
स्वतिमात्रकृताशेष मनोरथमहाफल ॥११॥
त्रिविक्रमक्रमाक्रान्तब्रह्माण्डोत्तरमण्डप॥
बालेन्दुकल्पदंष्ट्राग्र लीलोद्धृतवसुन्धर ॥१२॥
एते विबोधयन्ति त्वां देवाः सेन्द्रपुरोगमाः॥
ऋषयश्च महाभागाः त्रैलोक्यामलदर्शिनः ॥१३॥
विबोधयति देव त्वां ब्रह्मा शुभचतुर्मुखः॥
यजुर्वेदो गदाभिस्तु गीर्भिदेववराच्युत ॥१४॥
त्यज विबुधगणारिसूदनाद्य निद्रां भव भुवनपतेघसंचयापहो मे॥
त्वयि भवति हि यस्य नाथ भक्तिरुग्रा गतिरतिशयनी तु तस्य दैवतेभ्यः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे वासुदेवविबोधनो नाम सप्तोत्तरशततमोऽध्यायः ॥१०७॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP