संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२१

खण्डः ३ - अध्यायः ३२१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥ऋषय ऊचुः ॥
क्व काले कर्मणा केन प्राप्नुवन्ति नरोत्तमाः॥
तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदर्हसि ॥१॥
 ॥हंस उवाच ॥
ज्येष्ठस्वसारं पितरं मातरं गुरुमेव च॥
नित्यं सम्पूजयेद्भक्त्या याम्यलोके महीयते ॥२॥
भोजनाच्छादनाद्येन त्वतिथिं चैव पूजयेत्॥
राजराजस्य लोकेषु मोदते नात्र संशयः ॥३॥
मेरोः समीपं गच्छन्वै नित्याध्ययनतत्परः॥
सुदर्शना यत्र च सा जम्बूः ख्याता द्विजातयः ॥४॥
नृत्ते गीते च कुशलं नन्दनं यान्ति ते वनम्॥
हिमानि वृत्ता गच्छन्ति तथा चैवोत्तरान्कुरून् ॥५॥
नित्यं दानपराः सन्तो लोकं गच्छन्ति शाश्वतम्॥
आदित्यलोकं गच्छन्ति तथा ये तपसि स्थिताः ॥६॥
तीर्थयात्रापरा यान्ति तथा लोकं प्रचेतसः॥
संग्रामे निहता यान्ति शक्रलोकमसंशयम् ॥७॥
प्राजापत्यं तथा यांति सम्यग्वृत्वा महीक्षितः॥
गवां पत्या तथा यांति गोलोकं मानवोत्तमाः ॥८॥
यान्ति लोकं च सूर्यस्य नित्यं ये सत्यभाषिणः॥
प्रतिग्रहान्निवृत्ताश्च वसूनामपि मानवाः ॥९॥
वायुलोके महीयन्ते रोगिणां परिचारकाः॥
लोकं गच्छन्त्यथाग्नेयं वह्निशुश्रूषणे रताः ॥१०॥
यांति ते नैर्ऋतं लोकं प्रपारक्षणतत्पराः॥
भृगूणामपि लोकेषु मोदन्त्याकाशशायिनः ॥११॥
यांति चाङ्गिरसं लोकं व्रतेनानेन मानवाः॥
मरुतां च तथा लोकं यांति यानप्रदा नराः ॥१२॥
नासत्यलोके मोदन्ते तथैवौषधदायिनः॥
रुद्रलोकं प्रपद्यन्ते गोविप्रनरवत्सलाः ॥१३॥
स्वाचारनिरता यांति वैश्वदेवमसंशयम्॥
आदित्यैः सह मोदंते दयावन्तस्तु ये नराः ॥१४॥
ब्रह्मलोकं विष्णुलोकं रुद्रलोकं तथैव च॥
तद्भक्तैरेव लभ्यन्ते नान्यथा द्विजसत्तमाः ॥१५॥
यस्य देवस्य यो भक्तिं सदा वहति मानवः॥
सम्पदस्तस्य सालोक्यं यांति नास्त्यत्र संशयः ॥१६॥
लोकेषु दिव्येषु गतिर्मयोक्ता कर्मानुरूपा पुरुषस्य विप्राः॥
अतः परं किं कथयाम्यहं वै तन्मे गदध्वं तपसि प्रधानाः ॥१७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोकविभागवर्णनो नामैकविंशत्यधिकत्रिशततमोऽध्यायः ॥३२१॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP