संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १०५

खण्डः ३ - अध्यायः १०५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
लोकानावाहयिष्यामि हंसरूपान्मनोहरान्॥
आयान्तु वाहनत्वेन ये स्थिताः परमेष्ठिनः ॥१॥
वृषमावाहयिष्यामि चतुष्पादं ककुद्मिनम्॥
वृषाभ्येहि महाभाग धर्ममूर्ते वरप्रद ॥२॥
शूलमावाहयिष्यामि गुणाधारं महाद्युतिम्॥
एहि शूल महाभाग दैत्यनाथगणान्तक ॥३॥
अहमावाहयिष्यामि देवं नन्दीश्वरं प्रभुम्॥
अभ्येहि नन्दिन्भगवन् सर्वलोकनमस्कृत ॥४॥
आवाहयामि वरदं वीरभद्रं महाबलम्॥
अभ्येहि वीरभद्राय महागणगणेश्वर ॥५॥
ज्वरमावाहयिष्यामि त्रिपादं त्रिभुजं प्रभुम्॥
ज्वराभ्येहि महाभाग सततं चरणोज्ज्वल ॥६॥
देवीमावाहयिष्यामि भद्रकालीं सुखप्रदाम्॥
आगच्छ वरदे दुर्गे सर्वलोकनमस्कृते ॥७॥
आवाहयामि पौलोमीं वरदां नित्यनन्दिनीम॥
शक्रपत्नि त्वमभ्येहि वरदे कामरूपिणि ॥८॥
नागमावाहयिप्यामि तथैरावणसंज्ञितम्॥
इहाभ्येहि महाभाग शक्रनाग जयावह ॥९॥
वज्रमावाहयिष्यामि सर्वभेदकमाशुगम्॥
शीघ्रं वज्र त्वमभ्येहि सर्वदुष्टनिबर्हण ॥१०॥
हयानावाहयिष्यामि छन्दोरू पान्मनोहरान्॥
आगच्छन्तु ममाद्येह तुरगा व्योमगोचराः ॥११॥
अहमावाहयिष्यामि दण्डसंज्ञं बलोत्कटम्॥
दण्ड शीघ्रमिहाभ्येहि महाबलपराक्रम ॥१२॥
अहमावाहयिष्यामि पिङ्गलं सुमहाबलम्॥
लोकसाक्षिस्त्वमभ्येहि पिङ्गलाय महाबल ॥१३॥
ध्वजमावाहयिष्यामि चित्रं सूर्यसमप्रभम्॥
धर्म शीघ्रं त्वमभ्येहि सूर्यध्वजगताच्युत ॥१४॥
देवीमावाहयिष्यामि सूर्यभां कामरूपिणीम्॥
देवि त्वं तूर्णमागच्छ सर्वलोकनमस्कृते ॥१५॥
राज्ञीमावाहयिष्यामि सूर्यपत्नीं सुरूपिणीम्॥
आगच्छ वरदे राज्ञि जगद्धारिणि पूजिते ॥१६॥
अहमावाहयिष्यामि सूर्यपत्नीं सुवर्चसाम्॥
ध्याये देवि त्वमागच्छ कृताकृतविचारिणि ॥१७॥
अहमावाहयिष्यामि दशचन्द्रमसो हयान्॥
सर्वे शीघ्रमिहायान्तु चन्द्राश्वाः कामरूपिणः ॥
अहमावाहयिष्यामि कान्तिं त्रिदशवल्लभाम्॥
कान्ते शीघ्रं त्वमभ्येहि शशाङ्कदयिते शुभे ॥१९॥
शोभामावाहयिष्यामि काङ्क्षितां भुवनेश्वरीम्॥
शोभे शीघ्रं त्वमभ्येहि सर्वलोकैकसुन्दरि ॥२०॥
दिनमावाहयिष्यामि समस्तध्वान्तनाशकम्॥
दिन शीघ्रं त्वमभ्येहि दर्शिताखिलमण्डल ॥
रात्रिमावाहयिष्यामि सर्वभूतसुखावहाम्॥
रात्रि देवि त्वमभ्येहि सर्वभूतवरप्रदे ।२२॥
सन्ध्यामावाहयिष्यामि देवीं ब्राह्मणपूजिताम्॥
आगच्छ वरदे सन्ध्ये सर्वभूतनमस्कृते ॥२३॥
स्वाहामावाहयिष्यामि वह्नेर्भागं विभावरीम्॥
स्वाहेभ्येहि महाभागे वरदे कामरूपिणि ॥२४॥
वेदानावाहयिष्यामि शुभरूपधरानहम्॥
आयान्तु वाहनत्वेन धूम्रकेतुव्यवस्थिताः ॥२५॥
आवाहयिष्ये महिषं महाबलपराक्रमम्॥
आगच्छेह महाभाग सर्वदुष्टनिबर्हण ॥२६॥
दण्डमावाहयिष्यामि सर्ववाहनपूजितम्॥
एहि दण्ड महाभाग सर्वसत्त्वविनाशन ॥२७॥
देवीमावाहयिष्यामि धूम्रोर्णां चारुलोचनाम्॥
आगच्छ देवि धूम्रोर्णे सर्वलोकनमस्कृते ॥२८॥
कालमावाहयिष्यामि सर्वत्राहतपूजितम्॥
कालाभ्येहि महाभाग सर्वसत्त्वभयङ्कर ॥२९॥
मृत्युमावाहयिष्यामि देवीं सर्वहरामहम्॥
देवि मृत्यो त्वमभ्येहि सर्वगे कामरूपिणि ॥३०॥
आवाहयामि वरदं चित्रगुप्तं सुखप्रदम्॥
चित्रगुप्त समभ्येहि सर्वत्रसमदर्शन ॥३१॥
अहमावाहयिष्यामि विरूपाक्षं महाबलम्॥
विरूपाक्ष समभ्येहि निशाचरगणेश्वर ॥३२॥
उष्ट्रमावाहयिष्यामि महामोहमिति श्रुतम्॥
उष्ट्राभ्येहि महाभाग महाग्रीव महागते ॥३३॥
गौरीमावाहयिष्यामि जलाधिपतिसुन्दरीम्॥
एहि गौरि महादेवि वरदे कामरूपिणि ॥३४॥
हंसानावाहयिष्यामि समुद्रेण सुपूजितान्॥
आयान्तु वरदा हंसा रसाचारा विहङ्गमाः ॥३५॥
पाशमावाहयिष्यामि सर्वाकर्षणतत्परम्॥
पाशाभ्येहि महाभाग सर्वसत्त्ववशङ्कर ॥३६॥
गङ्गामावाहयिष्यामि सर्वकल्मषनाशिनीम्॥
गङ्गे शीघ्रं त्वमभ्येहि पीयूषसदृशोदके ॥३७॥
अहमावाहयिष्यामि यमुनां च यमानुजाम्॥
आगच्छ यमुने देवि सर्वकल्मषनाशिनि ॥३८॥
शिवामावाहयिष्यामि वायोः पत्नीं प्रभावतीम्॥
शिवेभ्येहि महाभागे वरदे कामरूपिणि ॥३९॥
अहमावाहयिष्यामि शिबिकां परमायताम्॥
शिबिके त्वमिहाभ्येहि सर्वसत्त्वसुखङ्करि ॥४०॥
नरमावाहयिष्यामि नराधिपतिवाहनम्॥
नर शीघ्रं त्वमभ्येहि तथा नृपतिनायक ॥४१॥
शङ्खमावाहयिष्यामि निधिप्रवरमुत्तमम्॥
शीघ्रं शङ्ख त्वमभ्येहि धनाधिपतिवल्लभ ॥४२॥
पद्ममावाहयिष्यामि निधिप्रवरमुत्तमम्॥
पद्म शीघ्रं त्वमभ्येहि महाविभवकारक ॥४३॥
देवीमावाहयिष्यामि पार्वतीं हरवल्लभाम्॥
देवि शीघ्रं त्वमभ्येहि महाविभवकारिके ॥४४॥
अहमावाहयिष्यामि जयन्तं शक्रनन्दनम्॥
जयन्त शीघ्रमभ्येहि सर्वासुरविमर्दन ॥४५॥
आवाहयिष्ये वरदं पुष्करं कामगं शुभम्॥
पुष्कर त्वमिहाभ्येहि सर्वज्ञानप्रकाशक ॥४६॥
ज्योत्स्नामावाहविष्यामि त्रैलोक्यस्यैकसुन्दरि॥
आगच्छ वरदे ज्योत्स्ने सर्वभूतसुखङ्करि ॥४७॥
अहमावाहयिष्यामि त्वामेव नलकूबरम्॥
समभ्येहि महाभाग धनदस्यात्मसम्भव ॥४८॥
आवाहयिष्यामि तथा रविपुत्रं यमाग्रजम्॥
सूर्यपुत्र समभ्येहि भक्तकल्याणकारक ॥४९॥
धर्ममावाहयिष्यामि सर्वलोकसुखावहम्॥
धर्माभ्येहि महाभाग जगतां परिपालक ॥५०॥
अर्थमावाहयिष्यामि सर्वलोकसुखावहम्॥
अर्थभ्येहि महाभाग सर्वबाधाविनाशक ॥५१॥
काममावाहयिष्यामि फलं सर्वस्य कारण॥
काम शीघ्रं त्वम भ्येहि सर्वप्राणिहृदि स्थित ॥५२॥
रात्रिमावाहयिष्यामि देवीं सर्वजगत्प्रियाम्॥
अभ्येहि वरदे देवि रति त्वमपराजिते ॥५३॥
निद्रामावाहयिष्यामि सर्वलोकसुखप्रदाम्॥
आगच्छ वरदे निद्रे त्रैलोक्यपरिमोहिनि ॥५४॥
आवाहयिष्ये वरदां महादेवीं सरस्वतीम्॥
शीघ्रं देवि त्वमभ्येहि सर्वकामवरप्रदे ॥५५॥
अहमावाहयिष्यामि तथा धन्वतरिं प्रभुम्॥
धन्वन्तरे त्वमभ्येहि क्षीरोदार्णवसम्भव ॥५६॥
अहमावाहयिष्यामि उच्चैःश्रवसमश्वपम्॥
हयराज समभ्येहि क्षीरोदार्णवसंभव ॥५७॥
येषामावाहनं प्रोक्तं तेषां मन्त्रमिदं पठेत्॥
अश्विनौ प्रणतः स्तौमि दर्भपाणिरतन्द्रितः ॥५८॥
आवाहनानां च गणं तथोक्तं महाशुभं पापहरं पवित्रम्॥
आवाहिताः सन्निहितास्त्ववश्यं देवा भवन्त्युत्तमवंशजाताः ॥५९॥
इति श्रीविष्णुधर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे लोकाद्यावाहनवर्णनो नाम पञ्चोत्तरशततमोऽध्यायः ॥१०५॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP