संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२६

खण्डः ३ - अध्यायः ३२६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
पौरुषश्चैव दिव्यश्च निर्णयो द्विविधः स्मृतः॥
द्विविधः पौरुषस्तत्र लिखितं साक्षिणस्तथा ॥१॥
त्रिविधं लिखितं तत्र तस्य वक्ष्यामि लक्षणम्॥
राजसाक्षिकमेकं तु द्वितीयं तु स साक्षिकम् ॥२॥
स्वहस्तलिखितं नाम तृतीयं परिकीर्तितम्॥
नियुक्तकार्यस्य कृतं राजाधिकरणेतरम् ॥३॥
तदध्यक्ष्येण मर्त्यैश्च स्वहस्त परिचिह्नितम्॥
तल्लेख्यं कथितं लोके राजसाक्षिकमित्युत॥
यत्र क्वचन विप्रेंद्रा लिखितं येन केनचित॥
चिह्नितं यत्स्वहस्तेन साक्षिभिश्च गुणान्वितैः ॥५॥
द्वाभ्यामूर्ध्वं तु तज्ज्ञेयं लिखितञ्च ससाक्षिकम्॥
साक्षी स्वहस्तलिखिते भवेद्वापि न वा भवेत् ॥६॥
विनापि साक्षिभिस्तस्य प्रामाण्यमुपपद्यते॥
स्वहस्तलिखितं पत्रं बलात्कारेण कारितम् ॥७॥
हस्तप्रमाणं सर्वैर्वा तथोपधिकृतं द्विजाः॥
मत्तोन्मत्तकृतं लेख्यमस्वतन्त्रकृतं च यत् ॥८॥
लेख्यं विना नास्ति सिद्धिः स्थावरस्य तु कर्हिचित्॥
भुक्तिस्तत्र प्रमाणं वा भवेत्त्रिपुरुषागता ॥९॥
हस्तेन द्विपदं देयं साम्ना दद्याच्चतुष्पदम्॥
स्थावराणां च सर्वेषां सिद्धिर्लेख्ये प्रतिष्ठिता ॥१०॥
देशाचाराद्विरुद्धं यद्व्यक्ताववधिलक्षणम्॥
तत्प्रमाणं स्मृतं लेख्यं विलुप्तधनमक्षयम् ॥११॥
प्राक्प्रसादाः प्रदीयन्ते पश्चाद्वापि न पार्थिवाः॥
देवद्विजातिवित्तेषु न स्यात्स्वामी नृपः क्वचित् ॥१२॥
समूहार्थे न भोगोऽस्ति लेख्यं तत्रापहारकम्॥
उभयोरपि तत्र स्याद्भुक्तं येन स वै प्रभुः ॥१३॥
चिरन्तनमविज्ञातं भुक्तं भोगान्न चालयेत्॥
एकार्ह लिखिते तत्स्यात्सम्भोगो यस्य तस्य तु ॥१४॥
अर्वाक्कालिकलब्धं तु लेख्येनैव विशोधयेत्॥
मुद्राशुद्धं क्रियाशुद्धं पारंपर्यानुमोदितम् ॥१५॥
अदूषितं च स्पष्टं च सिद्धिमाप्नोति नान्यथा॥
स्ववेशात्कीर्तयेद्राजा आत्मानं तदनन्तरम् ॥१६॥
दायादेयप्रमाणं च सहसीमापरिच्छदैः॥
ततस्तु लेखयेत्तत्र दानच्छेदोपवर्णनम् ॥१७॥
तल्लेख्यं सिद्धिमाप्नोति मुद्रितं राजमुद्रया॥
मतान्तरे तु लेख्यस्य श्रावणाच्छ्रवणे तथा ॥१८॥
नैव सिद्धिर्विनिर्दिष्टा भावनान्या न चेद्भवेत्॥
स्वहस्तलिखितं पत्रं निह्नुके तु विभावयेत् ॥१९॥
वर्णैश्च तत्कृतैश्चिह्नैः प्राप्यैरेव च युक्तिभिः॥
यत्रर्णलेखको वापि साक्षी वापि मृतो भवेत् ॥२०॥
लिखितान्ते प्रविष्टे तु धनी लेख्यं तु पाटयेत्॥
असमग्रे प्रविष्टे तु लेख्ये दूरगते तथा ॥२१॥
धनिकस्य धनी दद्याल्लिखितं स्वमथापरम्॥
दैवदोपनिविष्टं तु लेख्यं लेख्यं तु कारयेत् ॥२२॥
अन्यमेवाधमर्णास्तु लेख्यं यत्स्मर्यते यदि॥
समुद्रे तु यदा लेख्ये मृताः सर्वे तु तत्स्थिताः ॥२३॥
लिखितं तत्प्रमाणं तु मृतेष्वपि हि साक्षिषु॥
सोपध्यं यद्भवेल्लेख्यं दिव्याद्यैस्तत्प्रसाधयेत् ॥२४॥
बलात्कारबलैर्लेख्यैः सत्यश्चेच्छछ्रावणाद्भवेत्॥
ज्ञापितेनाप्यसिद्धिः स्यात्सिद्धिस्तस्माद्यथा स्मृता॥
पैतामहानां रिक्थानां प्रभुः पौत्रोऽपि गायते ॥२५॥
ये कूटकारा वसुधाधिपेन भृशं विनेयास्त्रिदशेप्सुना वै॥
ते कण्टकाः सर्वजनस्य विप्रास्तेषां निषेद्धा नृपतिर्भवेद्वै ॥२६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लेख्यलक्षणवर्णनो नाम षइविंशत्युत्तरत्रिशततमो ऽध्यायः ॥३२६॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP