संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७९

खण्डः ३ - अध्यायः १७९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच ॥
अङ्गारकं तथा सूर्यं निर्ऋतिं वाद्यशस्तथा॥
हवनं चेश्वरं मृत्युं कपालिमथ किंकिणम् ॥१॥
तत्र चैकादशांशैस्तु देवांस्त्रिभुवनेश्वरान्॥
एकादश्यां सोपवासः सोमं संपूजयेत्तथा ॥२॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
मार्गशीर्षादथारभ्य यावत्संवत्सरं भवेत् ॥३॥
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम्॥
कृत्वा व्रतं वत्सरमेतदिष्टं भद्रत्वमाप्नोति नरस्तु राजन्॥
रुद्रेण सार्ध सुचिरं रमित्वा कामानवाप्याथ मनोभिरामान् ॥४॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा०व०सं० रुद्रव्रतवर्णनो नामैकोनाशीत्युत्तरशततमोऽध्यायः ॥१७९॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP