संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०६

खण्डः ३ - अध्यायः २०६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन प्रज्ञायुक्तो भवेन्नरः॥
एतदेव मनुष्याणां मनुष्यत्वमुदाहृतम् ॥१॥
मार्कण्डेय उवाच॥
चैत्र्यां तु समतीतायां यावन्मासं दिनेदिने॥
पूर्ववत्पूजयेद्देवं नृसिंहमपराजितम् ॥२॥
होमं च प्रत्यहं कुर्यात्तथा सिद्धार्थकैर्नृप॥
ब्राह्मणान्भोजयेच्चात्र तथा त्रिमधुरं सदा ॥३॥
वैशाख्यां कनकं दद्यात्रिरात्रोपोषितो नरः॥
ज्ञानावाप्तिप्रदं ह्येतद्व्रतं बुद्धिविवर्धनम् ॥४॥
कृत्वा व्रतं मासमिदं मयोक्तमासाद्य नाकं सुचिरं मनुष्यः॥
मानुष्यमासाद्य च बुद्धियुक्तो ज्ञानेन युक्तश्च तथा भवेत्तु ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बुद्ध्यावाप्तिव्रतवर्णनो नाम षडुत्तरद्विशततमोऽध्यायः ॥२०६॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP