संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८४

खण्डः ३ - अध्यायः १८४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
शुक्लपक्षे महाराज त्रयोदश्यामुपोषितः॥
फाल्गुनात्तु समारभ्य नित्यं संपूजयेन्नरः ॥१॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
सुवर्णं ब्राह्मणेन्द्राय व्रतान्ते प्रतिपादयेत् ॥२॥
कृत्वा व्रतं वत्सरमेतदिष्टं यक्षेषु राजन्सुचिरं तथोष्य॥
मानुष्यमासाद्य धनान्वितः स्यात्सौभाग्ययुक्तश्च तथा विरोगः ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे धनव्रतवर्णनो नाम चतुरशीत्युत्तरशततमोऽध्यायः ॥१८४॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP