संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३११

खण्डः ३ - अध्यायः ३११

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
नरस्त्वासनदानेन स्थानं सर्वत्र विन्दति॥
शय्यादानेन चाप्नोति भार्यां ब्राह्मणसत्तमाः ॥१॥
दत्त्वा द्विजाय शयनं स्वास्तीर्णं सोत्तरच्छदम्॥
कुले महति सम्भूतां रूपद्रविणसंयुताम् ॥२॥
तथा पक्षवतीं भव्यां प्राप्नोति वशगां तथा॥
अनेनैव प्रदानेन भार्या पतिमवाप्नुयात् ॥३॥
वितानकप्रदानेन सर्वपापैः प्रमुच्यते॥
छत्रदश्च तथा विप्रा नात्र कार्या विचारणा ॥४॥
छत्रं शतशलाकं तु दत्त्वैवातपवारणम्॥
सर्वतापविनि र्मुक्तः स्वर्गलोके महीयते ॥५॥
याम्यं मार्गं तथा याति सुखेन द्विजसत्तमाः॥
उपानहे तथा दत्त्वा श्लक्ष्णे स्नेहसमन्विते ॥६॥
रथमश्वतरी युक्तं त्रिदिवं प्रतिपद्यते॥
सर्वपापविनिर्मुक्तो याम्यमार्गं सुखं व्रजेत् ॥७॥
तालवृन्तप्रदानेन सर्वपापैः प्रमुच्यते॥
पादुकानां प्रदानेन गतिमाप्नोति शोभनाम् ॥८॥
पादपीठप्रदानेन स्थानं सर्वत्र विन्दति॥
स्थानमेव तथाप्नोति दण्डं दत्त्वा द्विजातये ॥९॥
यज्ञोपवीतदानेन वस्त्रदानफलं लभेत्॥
उष्णीषदानस्य तथा फलमेतदुदाहृतम् ॥१०॥
दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात्॥
मृत्तिकायाः प्रदानेन शुचिः सर्वत्र जायते ॥११॥
शौचस्नानोदकं दत्त्वा विरोगस्त्वभिजायते॥
रोगनाशमवाप्नोति तथाभ्यङ्गप्रदः सदा ॥१२॥
तथैवौषधदानेन रोगनाशमुपाश्नुते॥
स्थानीयानि सुगन्धीनि दत्त्वा सौभाग्यमश्नुते ॥१३॥
अनुलेपनदानेन रूपवानभिजायते॥
कायाग्निदीप्तं प्राकाश्यं गतिञ्चैव तथोत्तमाम् ॥१४॥
यस्तु संसाधनार्थाय ब्राह्मणाय प्रयच्छति॥
स याति वह्निसालोक्यं शत्रुनाशं च विन्दति ॥१५॥
तैजसानि तु पात्राणि दत्त्वा सलवणानि च॥
पात्रतामेति कामानां लावण्यं चाप्नुयान्महत् ॥१६॥
तैजसानि तु पात्राणि सतैलानि प्रयच्छतः॥
आरोग्यमुत्तमं प्रोक्तं लावण्यमपि चोत्तमम् ॥१७॥
तैजसानि तु पात्राणि समधूनि प्रयच्छतः॥
लावण्यमुत्तमं प्रोक्तं सौभाग्यमपि चोत्तमम् ॥१८॥
नरश्चन्दनदानेन सर्वपापैः प्रमुच्यते॥
तथैवागुरुदानेन यशसा भुवि राजते ॥१९॥
सौभाग्यकारकं प्रोक्तं प्रदानं कुङ्कुमस्य तु॥
तथा कर्पूरदानेन सर्वान्कामानवाप्नुयात् ॥२०॥
मृगचर्मप्रदानेन यशसा भुवि राजते॥
दत्त्वा जातीफलं विप्राः सफलां विन्दते क्रियाम् ॥२१॥
स्नानानां मुखवासानां धूपानां च प्रदायकाः॥
लोके प्रयान्ति प्रियतां भवन्ति च सुगन्धिनः ॥२२॥
दत्त्वा पूगफलान्विप्राः सफलां विन्दते क्रियाम्॥
ताम्बूलस्य प्रदानेन सौभाग्यमपि विन्दति ॥२३॥
समुद्रजानां भाण्डानां शङ्खादीनां प्रदायकः॥
पात्री भवति कामानां यशसश्च न संशयः ॥२४॥
कङ्कतस्य प्रदानेन परां वाचं प्रमुञ्चति॥
शय्याप्रदानो लोकेषु तथा स्थानकरं परम् ॥२५॥
अर्थिने यदभीष्टं स्यात्स्वल्पं वा यदि वा बहु॥
तद्दत्त्वा पुण्यमाप्नोति राजसूयाश्वमेधयोः ॥२६॥
किम्च्छिकैः पूजकैर्ब्राह्मणानां लोकं गत्वा ब्रह्मणो ब्राह्मणेभ्यः॥
देवैर्विप्रैः पूज्यमानः सुखी स्यात्तस्माद्देयं प्रार्थितं ब्राह्मणेभ्यः ॥२७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेवज्रसंवादे मुनीन्प्रति हंसगीतास्वनेकवस्तुदानप्रशंसावर्णनो नामैकादशाधिकत्रिशततमोऽध्यायः ॥३११॥

 ॥हंस उवाच ॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP