संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३७

खण्डः ३ - अध्यायः ३३७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
सीमाविवादे सम्प्राप्ते सामन्ताः स्थविरा गणाः॥
गोपा सीमाकृषाणा ये यद्ब्रूयुस्तत्तथा भवेत् ॥१॥
रक्तस्रग्वसनाः सर्वे शिरसा क्षितिधारिणः॥
सीमां नयेयुस्ते ज्येष्ठे प्रकाशेषु समेषु च ॥२॥
सीमावृक्षांश्च कुर्वीत शाल्मलाश्वत्थकिंशुकान्॥
तुषांगारकपालास्थिशर्कराणि च यानि च ॥३॥
शीममध्ये तु जातानां वृक्षाणां क्षेत्त्रयोर्द्वयोः॥
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥४॥
अन्यक्षेत्रेषु जातानां शाखा यान्यत्र संस्थिता॥
स्वामिनं तं विजानीयाद्यस्य क्षेत्रमुपस्थिता ॥५॥
गन्धरूपरसाभ्यान्तु प्रसृताप्रौढगाढका॥
वाकारक्षप्रवाहस्था चिरस्थातिविशुद्धये ॥६॥
संचारापहृता भूमिर्नदीवेगेन चिह्निता॥
समुक्ता स्वामिने देया पूर्वभुक्तिर्व्यवस्थिता ॥७॥
गृहीत्वा कर्षको भूमिं यदि कश्चन वापयेत्॥
फलं क्षेत्रस्य दाप्योसौ क्षेत्रं चान्येन कारयेत् ॥८॥
विण्मूत्रोदकमाक्रम्य वह्निं चित्रे निवेशयेत॥
अ  समुत्सृज्य परकुड्ये निवेशयेत् ॥९॥
भ्रमद्वारगवाक्षाढ्यं परपीडाकरं तु यत्॥
निवेशसमयादूर्ध्वं न तत्कार्यं कदाचन ॥१०॥
परस्थाने तु निर्वासं गृहाद्यं यदि कारयेत्॥
तद्व्ययं प्राप्नुयात्काले स्वामिना चेन्निवारितः ॥११॥
अजातेषु तु सस्येषु कार्या खलु धृतिर्भवेत्॥
मासं दद्यात्तु महिषी तदावांगस्तथा भवेत् ॥१२॥
अजाविकं तदर्धन्तु खरोष्ट्रं महिषीसमम्॥
अश्वं च विप्रप्रवराः सस्यनाशं प्रदापयेत् ॥१३॥
भक्षयित्वोपविष्टेषु द्विगुणं प्रोच्यते दमः॥
पालश्च दण्डं दाप्यः स्यात्तदभावे पतिस्तथा॥
सूतिकोत्सृष्टपशवः त्वदंड्या गर्भिणी च या ॥१४॥
पथस्तथा ग्रामविनीतकान्ते न दोषमल्पे प्रवदन्ति काले॥
यः कामकारेण करोति राज्ञे विवासनीयः स भवेद्द्विजेन्द्राः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सस्यहानिदण्डवर्णनो नाम सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ॥३३७॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP