संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३३

खण्डः ३ - अध्यायः १३३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
शुक्लपक्ष तृतीयायां सोपवासो जितेन्द्रियः॥
मण्डलत्रितयं कुर्याद्वर्णकेन पृथक्पृथक् ॥१॥
मण्डलं दक्षिणे भागे श्वेतं कुर्यान्नरो भवेत॥
रक्तं मध्येऽप्यधः कुर्यादुदक्छ्वेतं ध्रुवस्य तु ॥२॥
विष्णोः पदत्रयं तेषु पूज्यं स्यान्मण्डलेषु च॥
भूमौ च प्रथमं पादं द्वितीयं सूर्यमण्डले ॥३॥
तृतीयं तु ध्रुवे देवे पूजयेत्प्रयतः शुचिः॥
यथा मण्डलवर्णाङ्को गन्धमाल्यादिभिर्द्विज ॥४॥
तद्विष्णोः परमित्येव होममन्त्रो विधीयते॥
त्रिविक्रमायेति तथा स्त्रीशूद्रस्य द्विजोत्तम ॥५॥
अक्षतानि तिलान्याज्यं होमयेत्संयुतं त्रयम्॥
ताम्ररौप्यसुवर्णानि शक्त्या दद्यात्तु दक्षिणाम् ॥६॥
भोजनं च त्रिमधुरं भोजयेद्ब्राह्मणोत्तमम्॥
प्राणयात्रां च कुर्वीत त्रिगव्येन च तद्दिनम् ॥७॥
एवं वर्षत्रयं कृत्वा व्रतान्ते वै त्रिहायनम्॥
ब्राह्मणाय तु गां दत्त्वा सर्वान्कामानवाप्नुयात् ॥८॥
भूमौ तथान्तरिक्षे च दिवि चैव नरोत्तम॥
गतिस्तस्या प्रतिहता भवत्यरिनिषूदन ॥९॥
त्रीणि वर्षसहस्राणि सर्वगस्याविचारिणः॥
मानसं वाचिकं चैव कायिकं च विमुञ्चति ॥१०॥
सर्वपापं महाभाग मनुष्यो जायते तया॥
कुले धनाढ्यो भवति रूपद्रविणसंयुते ॥११ ।
विरोगः सर्वसिद्धार्थस्त्रिवर्गस्य च साधकः॥
कृत्वा द्वादशवर्षाणि विष्णुलोके महीयते ॥१२॥
तत्रापि नित्यं वरदं वरेण्यं लक्ष्मीसहायं पुरुषं पुराणम्॥
पश्यत्यमोघं विभुमप्रतर्क्यं सनातनं दुःखविनाशहेतुम ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे त्रिविक्रमव्रतवर्णनो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३३॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP