संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६६

खण्डः ३ - अध्यायः १६६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
चैत्रशुक्लस्य पक्षे तु सम्यक् षष्ठ्यामुपोषितः॥
सप्तम्यामर्चनं कुर्यान्मरुतां पार्थिवोत्तम ॥१॥
सप्तश्रेणीगतं सप्तमण्डलं नृप कारयेत्॥
श्रेणीश्रेणी तथा कार्या सप्तमण्डलकान्विता ॥२॥
गन्धैर्मण्डलकाः कार्या नामचिह्नाः पृथक्पृथक्॥
एकज्योतिश्च द्विज्योतिस्त्रिज्योतिश्च महाबल ॥३॥
एकद्वित्रिचतुःशक्तिक्रमेण च तथा नृप॥
विन्यसेत्प्रथमं श्रेण्यां यथावन्नृपसत्तम ॥४॥
इन्द्रश्च गत्या दृश्यश्च ततः प्रतिशकृत्तथा॥
मितश्च समितश्चैव अमितश्च महाबलः ॥५॥
द्वितीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत्॥
ऋतजित्सत्यजिच्चैव सुषेणश्चैव वीर्यवान् ॥६॥
अतिमित्रोनमित्रश्च पुरुमित्रस्तथैव च॥
तृतीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत् ॥७॥
ऋतश्च ऋतवान्धर्ता विधर्ता वरुणो ध्रुवः॥
विधारणं चतुर्थ्यां तु श्रेण्या पार्थिव विन्यसेत् ॥८॥
ईदृक्षश्च सदृक्षश्च एतादृगमिताशनः॥
कीर्तितः प्रसदृक्षश्च शरभश्च महायशाः ॥९॥
विन्यसेत्पञ्चमश्रेण्यां सप्तदेवान्नराधिप॥
धर्ता दुग्नो ध्वनिर्भीमो अतियुक्तः क्षमासहः ॥१०॥
षष्ठ्यां च विन्यसेच्छ्रेण्यां सप्तदेवान्यथाक्रमम्॥
द्युतिर्वसुरनाधृष्यो वासः कामो जयो विराट् ॥११॥
सप्तम्यां च तथा श्रेण्यां विन्यसेत्सप्त पार्थिवान्॥
प्रथमा तु भवेच्छ्रेणी शुक्ला पार्थिवसत्तम ॥१२॥
द्वितीया पद्मपत्राभा तृतीया रुधिरोपमा॥
पीतवर्णा चतुर्थी स्यात्पञ्चमा शुकसन्निभा ॥१३॥
आकाशसन्निभा षष्ठी कृष्णवर्णा च सप्तमी॥
माल्यानुलेपनं देयं तासां वर्णसमं नृप ॥१४॥
एकोनास्तत्र दातव्या दीपाः पञ्चाशदेव तु॥
पृथक्पृथक्तु देवानां नैवेद्यं विनिवेदयेत् ॥१५॥
घृतं च जुहुयाद्वह्नौ नामभिश्च पृथक्पृथक्॥
भोजयेद्ब्राह्मणाँश्चात्र सुरसंख्या समन्वितान् ॥१६॥
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम॥
सुवर्णसहितं वासो गां च दद्यात्तथैव च ॥१७॥
पौराणिकाय विप्राय व्रतान्ते विनिवेदयेत्॥
व्रतस्यास्य तु राजेन्द्र सम्यग्विप्रो विधानवित् ॥१८॥
आरोग्यकामः कुर्वीत व्रतमेतन्नरोत्तम॥
पुत्रकामोर्थकामश्च धनकामोथ वा पुनः ॥१९॥
सर्वकामप्रदं ह्येतत्पवित्रं पापनाशनम्॥
मङ्गल्यं स्वर्गदं प्रोक्तं व्रतानामुत्तमं व्रतम् ॥२०॥
व्रतेनानेन चीर्णेन चिरं स्वर्गं समश्नुते॥
मानुष्यमासाद्य भवेत्स्वर्गभ्रष्टस्तथाचिरात् ॥२१॥
धनेन रूपेण बलेन युक्तो जनाभिरामः प्रमदाप्रियश्च॥
विरोगदेहः क्षतशत्रुपक्षो वाग्मी तथा शास्त्रधरश्च लोके ॥२२॥
इति श्रीवि० ध० तृ०ख० मा० व० सं० मरुद्व्रतवर्णनो नाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥१६६॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP