संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २११

खण्डः ३ - अध्यायः २११

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
श्रीविहीनस्य लोकेस्मिन्किं धनेन महाद्युते॥
तस्माद्व्रतं समाचक्ष्व येन स्याच्छ्रीयुतो नरः ॥१॥
मार्कण्डेय उवाच॥
वैशाख्यां समतीतायां प्रतिपत्प्रभृति क्रमात्॥
पूर्ववत्पूजयेद्देवं श्रीसहायं दिनेदिने ॥२॥
पुष्पैर्मूलैः फलैश्चैव जुहुयादक्षतांस्तथा॥
बिल्वांश्च वह्नौ सततं गोरसैर्भोजयेद्द्विजान् ॥३॥
त्रिरात्रोपोषितो ज्येष्ठे कनकं प्रतिपादयेत्॥
वस्त्रयुग्मं च राजेन्द्र तेन साफल्यमश्नुते ॥४॥
कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः॥
मानुष्यमासाद्य विवृद्धतेजा श्रिया युतः स्याज्जगति प्रधानः ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे श्रीलब्धिव्रतवर्णनो नामैकादशोत्तरद्विशततमोऽध्यायः ॥२११॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP