संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८०

खण्डः ३ - अध्यायः ०८०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
अथाश्वशिरसो रूपं विष्णोरमिततेजसः॥
श्रोतुमिच्छाम्यनेनैव प्रसङ्गेन महाभुज ॥१॥
मार्कंडेय उवाच॥
मूर्तिमत्पृथिवीपाल हस्तपादस्मितच्छविः॥
नीलाम्बरधरः कार्यो देवो हयशिरोधरः ॥२॥
विद्धि संङ्कर्षणाङ्गं वै देवं हयशिरोधरम्॥
कर्तव्योऽष्टभुजो देवस्तत्करेषु चतुर्ष्वथ ॥३॥
शङ्खचक्रगदापद्मान्साकारान्कारयेद्बुधः॥
चत्वारश्च करा कार्या वेदानां देहधारिणाम् ॥४॥
देवेन मूर्ध्नि विन्यस्ता सर्वा भरणधारिणा॥
अश्वग्रीवेन देवेन पुरा वेदाः समुद्धृताः ॥५॥
वेदा हृता दानवपुङ्गवाभ्यां रसातलाद्देव वरेण तेन॥
समुद्धृता यादववंशमुख्य तुरङ्गमूर्ध्ना पुरुषोत्तमेन ॥६॥
इति श्रीवि० ध० तृ० ख० मा० व० सं० हयग्रीवरूपनिर्माणो नामाशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP