संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७२

खण्डः ३ - अध्यायः २७२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
शौचं देवाः प्रशंसन्ति शौचं ब्रह्मर्षयस्तथा॥
शौचयुक्तेन यद्दत्तं तदश्नन्ति दिवौकसः ॥१॥
सर्वेषामेव धर्माणां शौचं वा फलभाग्भवेत्॥
शौचवानेव पुरुषो यथेष्टाङ्गतिमाप्नुयात् ॥२॥
शरीरशौचं जलमृद्भिरुक्तमलोभशौचन्तु मनः प्रमार्ष्टि॥
मनो विशुद्धं पुरुषस्य यस्य स लोकमाप्नोति पितामहस्य ॥३॥
इति श्री विष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शौचवर्णनो नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥२७२॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP