संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८६

खण्डः ३ - अध्यायः २८६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
सर्वकर्मप्रधानस्य व्यवसायस्य मानदाः॥
मूलमेकं विनिर्दिष्टं संकल्पो नात्र संशयः ॥१॥
संकल्पमूलः कामो वै ज्ञानं संकल्पबन्धनम्॥
संकल्पबन्धना वेदा धर्मः सङ्कल्पबन्धनः ॥२॥
संकल्पबन्धनश्चार्थो मोक्षः संकल्पबन्धनः॥
संकल्पबन्धनं सर्वं जगदेतच्चराचरम् ॥३॥
आदौ निश्चित्य यत्कर्म मनसा बुद्धिमान्नरः॥
युनक्ति व्यवसायेन पश्चाज्ज्ञेयः स पंडितः ॥४॥
यावन्तो निश्चितास्त्वर्था मनसा केनचित्क्वचित्॥
तावन्न शक्यते कर्तुं संकल्पोऽतः परो मतः ॥५॥
संकल्पितानां मनसा तु पूर्वं सिद्धिः प्रदिष्टा व्यवसाययुक्ता॥
कार्याणि सर्वाणि ततस्तु लोके संकल्पमूलानि वदंति सन्तः ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संकल्पनिर्वचनो नाम षडशीत्युत्तरद्विशततमोऽध्यायः ॥२८६॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP