संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १९५

खण्डः ३ - अध्यायः १९५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
प्रोष्ठपादादथारभ्य संपूर्णे शशलाञ्छने॥
संपूज्य वरुणं देवं गन्धमाल्यान्नसंपदा ॥१॥
दत्त्वा व्रतावसाने तु जलधेनुं द्विजातये॥
छत्रोपानहसंयुक्तां वासोयुगविभूषिताम् ॥२॥
प्राप्नोति लोकं वरुणस्य राजंस्तत्रोष्य कालं सुचिरं मनुष्यः॥
मानुष्यमासाद्य भवत्यरोगी रूपान्वितो वित्तयुतस्तथैव ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वरुणव्रतवर्णनो नाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥१९५॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP