संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ००८

खण्डः ३ - अध्यायः ००८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
देवा दिवौकसो दिव्या गीर्वाणास्त्रिदशाः सुराः॥
हरिर्जनार्दनो विष्णुर्वासुदेवस्त्वधोक्षजः ॥१॥
नारायणो हृषीकेशश्चक्री गरुडवाहनः॥
बलः संकर्षणोऽनन्तः शेषस्तालध्वजो हली ॥२॥
प्रद्युम्नः कामदेवश्च चापी मकरकेतनः॥
खङ्गायुधोऽनिरुद्धश्च तथा वै ऋष्यकेतनः ॥३॥
लक्ष्मीः करीषिणी श्रीश्च तथा देवी विभावरी॥
चक्रः सुदर्शनः प्रोक्तः शार्ङ्गं चापस्तु वैष्णवम् ॥४॥
माहेश्वरं पिनाकाख्यं वारुणं गण्डिवं भवेत्॥
शाक्रमाजगवं प्रोक्तं वज्रः कुलिश उच्यते ॥५॥
वैष्णवी तु गदा प्रोक्ता तथा कौमोदकी नृप॥
हलो ललाम इत्युक्तः सानन्दं मुसलं स्मृतम् ॥६॥
पाञ्चजन्यः स्मृतः शङ्खः यं बिभर्ति जनार्दनः॥
करेऽस्य कमलं प्रोक्तं तथास्त्रालोक्यसंज्ञितम् ॥७॥
भूमिर्वसुंधरा पृथ्वी क्षमा क्षोणी धरा मही॥
नभः खं गगनं चैव तथाकाशं हरेः क्रमम् ॥८॥
तार्क्ष्यः सुपर्णो गरुडो हरिकेतनवाहनः॥
नागानंतो हलधरः शेषः तालध्वजी हली ॥९॥
ब्रह्मा पितामहः शंभुः स्वयंभूर्भूतभावनः॥
महादेवो भवः शंभुस्त्र्यंबकः पार्वतीपतिः ॥१०॥
उमा सती पर्वतजा मेनकाजा तथोच्यते॥
भद्रकाली स्मृता दुर्गा गणाश्च प्रमथाः स्मृताः ॥११॥
विनायको गणपतिः कुमारः स्कन्द इष्यते॥
इन्द्रः शक्रः कौशिकश्च पुरुहूतः पुरन्दरः ॥१२॥
अग्निर्वैश्वानरो वह्निर्जातवेदो हुताशनः॥
विवस्वतो यमश्चैव कीनाश प्रेतनायकः ॥१३॥
विरूपाक्षो निर्ऋतिश्च तथा रात्रिंचराधिपः॥
यादसामीश्वरो देवः प्रचेता वरुणोंबुपः ॥१४॥
तोयमंबु जलं चापः पानीयं सलिलं पयः॥
वायुः समीरणो वातः पावनः सर्वगोऽनिलः ॥१५॥
राजराजो धनाध्यक्षस्तथैवैडविडः स्मृतः॥
ईशानः शङ्करः शर्वः तथा पशुपतिः शिवः ॥१६॥
नासत्यावश्विनौ प्रोक्तौ वसवो वसुसंज्ञिताः॥
तथैवांगिरसो नागा विश्वे सत्राग्रभोजिनः ॥१७॥
वृषभावगमारुद्ध भृगवो मरुतो मताः॥
साध्या धर्मसुताः प्रोक्ता आदित्या कश्यपात्मजाः ॥१८॥
मारुतो मातरिश्वानो ग्रहास्त्रिभुवनेश्वराः॥
नक्षत्राणि तथा तानि ऋक्षाणि च उडूनि च ॥१९॥
आदित्यो भास्करः सूर्यः सविता रविरर्यमा॥
चन्द्रः शीतकरः सोमः शशांको मृगलाञ्छनः ॥२०॥
वक्रः क्षितिसुतो भौमो बुधो ज्ञः सोमनन्दनः॥
बृहस्पतिर्गुरुर्जीवः शुक्र आस्फुजिरेव च ॥२१॥
सारणः पञ्चमः प्रोक्तो प्रमन्थेषु विचक्षणः॥
असुरा दानवा दैत्या गंधर्वा देवनायकाः ॥२२॥
यक्षाः पुण्यजनाः प्रोक्ता यातुधानाश्च राक्षसाः॥
अदृश्याश्च तथा भूताः पिशाचाः पिशिताशनाः ॥२३॥
किन्नराख्याः किंपुरुषा नागाः कद्रुसुता मताः॥
सिद्धा विद्याधरा प्रोक्ता देवरामास्तथाप्सराः ॥२४॥
महर्षयो भूतकृतः तथा ब्रह्मर्षयोमलाः॥
प्रोक्ताः सप्तर्षयो लोके तथा चित्रशिखंडिनः ॥२५॥
ध्रुवः स्थास्नुस्तथा प्रोक्तः कृकलासस्तथैव च॥
आशा दिशस्तथा काष्ठा भचक्रं भगणं स्मृतम् ॥२६॥
कृतानि शास्त्राणि नरेन्द्र पूर्वैः स्मृतिस्तथोक्ता श्रुतिरेव वेदः॥
सम्यग्यदाचारमिति प्रदिष्टं वृत्तं हि यच्छास्त्रविदां नरेन्द्र ॥२७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवादिशब्दपर्यायिवर्णनं नामा ऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : December 22, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP