संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१५

खण्डः ३ - अध्यायः २१५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
आराधनार्थं देवस्य विष्णोरमिततेजसः॥
व्रतान्यन्यानि मे ब्रूहि भृगुवंशविवर्धन ॥१॥
मार्कण्डेय उवाच॥
गङ्गाद्वारे सुखासीनः पुलस्त्यऋषिसत्तमः॥
व्रतानि यानि दाल्भ्याय जगाद शृणु तानि मे ॥२॥
दाल्भ्य उवाच ॥आराधनार्थं देवस्य विष्णोरमिततेजसः॥
व्रतानि त्वं समाचक्ष्व सर्वधर्मभृतां वर ॥३॥
पुलस्त्य उवाच॥
एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः॥
जपन्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ॥४॥
देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः॥
स्नातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ॥५॥
पाषण्डान्पतितांश्चैव तथैवान्तावसायिनः॥
नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः ॥६॥
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः॥
कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव ॥७॥
संसारार्णवमग्नानां प्रसीद मधुसूदन॥
एवं प्रसाद्योपवसेत्कृत्वा नियतमानसः ॥८॥
पूर्वेह्नि चान्येद्युश्चापि गव्यं संप्राश्य वै सकृत्॥
स्नातोर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ॥९॥
वारिधाराव्रते चैव विक्षिपेद्देवपादयोः॥
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे च पूजयेत् ॥१०॥
मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः॥
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाश्नुते ॥११॥
आषाढे श्रावणे चैव मासि भाद्रपदे तथा॥
तथैवाश्वयुजे मासि अनेन विधिना नरः ॥१२॥
उपोष्य संपूज्य तथा केशवेति च पूजयेत्॥
गोमूत्रप्राशनात्पूतः स्वर्गलोकगतिं व्रजेत् ॥१३॥
आराधितस्य जगतामीश्वरस्याव्ययस्य च॥
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ॥१४॥
क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम्॥
कार्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ॥१५॥
तेनैव विधिना ब्रह्मन्विप्णोर्नाम प्रकीर्तयेत्॥
स याति विष्णुसालोक्यं विष्णुं स्मरति चाक्षयम् ॥१६॥
प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथाविधि॥
चातुर्मास्ये च संपूर्णे पुण्यश्रवणकीर्तनम् ॥१७॥
अथ वा वासुदेवस्य तद्गीतं चापि कारयेत्॥
एवमेति गतिं श्रेष्ठां देवमानुष्यकीर्तनात् ॥१८॥
कथितं पारणं यत्ते कार्यं मासचतुष्टयम्॥
आधिपत्यं तथा भोगांस्तेन प्राप्नोति चाक्षयान् ॥१९॥
द्वितीयेन तथा भोगानैन्द्रानाप्नोति मानवः॥
विष्णुलोकं तृतीयेन पारणेन तथाप्नुयात् ॥२०॥
एवमेतत्समाख्यातं गतिप्रापकमुत्तमम्॥
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ॥२१॥
सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः॥
उपोष्यति तथा नारी प्राप्नोति विविधां गतिम् ॥२२॥
एषा तिथिः पापहरातिधन्या नाकप्रदा नाककरी तथोक्ता॥
आराधनार्थं त्रिदशेश्वरस्य देवस्य विष्णोर्द्विजसंघपूज्य ॥२३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुगतिद्वादशीव्रतवर्णनो नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥२१५॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP