संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१६

खण्डः ३ - अध्यायः २१६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


पुलस्त्य उवाच॥
पञ्चदश्यां तु शुक्लस्य फाल्गुनस्यैव सत्तम॥
पाषण्डान्पतितांश्चैव तथैवान्त्यावसायिनः ॥१॥
नास्तिकाञ्चित्रवृत्तींश्च पापानन्यांश्च नालपेत्॥
नारायणं त्वेकमनाः पुरुषो नियतेन्द्रियः ॥२॥
तिष्ठन्व्रजन्प्रस्खलिते क्षुते चापि जनार्दनम्॥
कीर्तनं तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ॥३॥
लक्ष्म्या समन्वितं देवं त्वर्चयेच्च जनार्दनम्॥
सन्ध्याद्यपरमे चेन्दुस्वरूपं हरिमीश्वरम् ॥४॥
रात्रीं लक्ष्मीं च संचिन्त्य सम्यगर्घ्येण पूजयेत्॥
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ॥५॥
तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम॥
अर्चयेत्तु तथा प्रोक्तं प्राप्तेप्राप्ते तु तद्दिने ॥६ ।
निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः॥
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ॥७॥
आषाढे श्रावणे चापि प्राप्ते भाद्रपदे तथा॥
तथैवाश्वयुजेभ्यर्च्य श्रीधरं वै श्रिया सह॥
सम्यक्चन्द्रमसो दत्त्वा भुञ्जीतार्घं यथाविधि ॥८॥
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु॥
कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ॥९॥
भूम्या समन्वितं दद्याच्छशाङ्कायार्हणं निशि॥
भुञ्जीत च यथाख्यातं तृतीयमिति पारणम् ॥१०॥
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम्॥
प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ॥११॥
प्रथमांश्चतुरो मासान्पञ्चगव्यमुदाहृतम्॥
कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ॥१२॥
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम्॥
गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथाम् ॥१३॥
कारयेत्तु च देवस्य पारणं पारणे गते॥
एवं संपूज्य विधिवत्सपत्नीकं जनार्दनम् ॥१४॥
नाप्नोतीष्टवियोगार्तिं पुमान्योषित्तथापि वा॥
जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः ॥१५॥
सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ॥
यावन्त्येतद्विधानेन पारणान्यर्चयेत्प्रभुम्॥
तावन्ति जन्मानि सुखं प्राप्नोतीष्टवियोगजम् ॥१६॥
प्राप्नोति देवस्मरणे च मृत्यौ तदापि चाप्नोति मनोनुकूलाम्॥
गतिं द्विजश्रेष्ठ ततोपि काले सायुज्यमायाति जनार्दनस्य ॥१७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुगतिपौषमासीकल्पवर्णनो नाम षोडशोत्तरद्विशततमोऽध्यायः ॥२१६॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP