संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१९

खण्डः ३ - अध्यायः ३१९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥ऋषय ऊचुः॥
भूय एव त्वमाचक्ष्व दानानां कालयोगतः॥
फलं द्विजवरास्माकं प्रत्यक्षामलदर्शन ॥१॥
 ॥हंस उवाच ॥
संप्राप्य चैत्रमासस्य शुक्लां पञ्चदशीं नरः॥
चित्रं वस्त्रयुगं दत्त्वा सोपवासो द्विजातये ॥२॥
ब्राह्मणांश्चापरं विप्राः सौभाग्यं महदाप्नुयात्॥
वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान्सप्त पञ्च वा ॥३॥
क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेद्यदि वेतरैः॥
प्रीयतां धर्मराजेति यद्वा मनसि वर्त्तते ॥४॥
यावज्जीवकृतात्पापात्तत्क्षणादेव मुच्यते॥
तस्मिन्नेव तथा काले सखुरं कृष्णमार्गणम् ॥५॥
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम्॥
तपस्यन्ते च दातव्यो मही सवनकानना ॥६॥
कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा॥
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥७॥
सोपवासस्तथा ज्येष्ठे पूर्णे तु शशलक्ष्मणे॥
उपानहौ तथा च्छत्रं दत्त्वात्यन्तसुखी भवेत् ॥८॥
आषाढ्यामन्नदानस्य प्राप्नोत्यन्नं नरो बहु॥
जलधेनुप्रदानेन श्रावण्यां स्वर्गमाप्नुयात् ॥९॥
गोदानं प्रोष्ठपादे तु पौर्णमास्यां महाफलम्॥
आश्वयुज्यं कांस्यपात्रां घृतपूर्णं द्विजातये ॥१०॥
सुवर्णञ्च तथा दत्त्वा दीप्तिमांस्त्वभिजायते॥
कार्तिक्यां चन्द्रवर्णाभमन्यवर्णमथापि वा ॥११॥
रत्नैर्गन्धैस्तथा धान्यैर्बीजैर्वस्त्रैस्तथैव च॥
कृत्वा युक्तमथोक्षाणं दत्त्वा दीपान्समन्त्रतः ॥५२॥
चन्द्रोदये नरो दत्त्वा सर्वपापैः प्रमुच्यते॥
कान्तारे यममार्गे तु तेनासौ व्रजते सुखम् ॥१३॥
सर्वाणि चास्य भोगानि तत्र चासौ प्रयच्छति॥
मार्गशीर्षे तथा मासे पूर्णे शिशिरदीधितौ ॥१४॥
महारजतयुक्तेन वाससा द्विज पुङ्गवान्॥
आच्छाद्य कांस्यपात्रस्थं प्रस्थं कृत्वा समाहितः ॥१५॥
लवणस्य तु मुख्यस्य चूर्णितस्य द्विजोत्तमाः॥
दत्त्वा सुवर्णनाभन्तु तस्मिन्नेव द्विजातये ॥१६॥
सौभाग्यरूपलावण्ययुक्तो भवति मानवः॥
गौरसर्षपकल्केन पौष्यामुत्साहितो नरः ॥१७॥
गव्यस्याज्यस्य कुम्भेन सोभिषिक्तस्त्वनन्तरम्॥
विरूक्षितस्तथा स्नातः सर्वबीजौषधीजलैः ॥१८॥
गन्धरत्नफलोपेतैर्घृतेन तदनन्तरम्॥
स सुवर्णं मुखं दृष्ट्वा तत्प्रदद्याद्द्विजातये ॥१९॥
घृतेन स्नपितं विष्णुं शक्त्या सम्पूजयेत्ततः॥
घृतञ्च जुहुयाद्वह्नौ घृतं दद्याद्द्विजातये ॥२०॥
कर्त्रे वस्त्रयुगं दद्यात्सोपवासः समाहितः॥
कर्मणानेन धर्मज्ञाः पुष्टिमाप्नोत्यनुत्तमाम् ॥२१॥
माघ्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते॥
स्वास्तीर्णं शयनं दत्त्वा फाल्गुन्यां ब्राह्मणस्य तु ॥२२॥
रूपद्रविणसंयुक्तां भार्यां पक्षवतीं तथा॥
नरः प्राप्नोति धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम् ॥२३॥
तथा नार्यपि भर्तारं नात्र कार्या विचारणा॥
पौर्णमासीषु चैतासु मासर्क्षसहितासु च ॥२४॥
एतेषामेव दानानां फलं दशगुणं भवेत्॥
महत्पूर्वासु चैतासु फलमक्षय्यमश्नुते ॥२५॥
द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः॥
अक्षयं फलमाप्नोति नाकलोके च गच्छति ॥२६॥
वैशाखमासे द्वादश्यां रुक्मदानात्तथैव च॥
छत्रोपानहयोर्दानाज्ज्येष्ठे मासि द्विजोत्तमाः ॥२७॥
स्वास्तीर्णं शयनं दत्त्वा प्रीणयेद्भोगिशायिनम्॥
आषाढ शुक्लद्वादश्यां श्वेतद्वीपे महीयते ॥२८॥
श्रावणे वस्त्रदानेन विष्णुलोके महीयते॥
गोदः प्रयाति गोलोकं मासि भाद्रपदे द्विजाः ॥२९॥
प्रीणयेदश्वशिरसश्चाश्वं दत्त्वा तथाश्विने॥
विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥३०॥
सरोमवस्त्रदानेन कार्तिके दिवमाप्नुयात॥
प्रदानं लवणानान्तु मार्गशीर्षे महत्फलम् ॥३१॥
धान्यानाञ्च तथा पौषे दारुणं चाप्यनन्तरे॥
फाल्गुने सर्वगन्धानां नात्र कार्या विचारणा। ॥३२॥
भाग्यर्क्षसंयुता चैत्री द्वादशी स्यान्महाफला॥
हस्तयुक्ताथ वैशाखी ज्येष्ठे तु स्वातिना तथा ॥३३॥
ज्येष्ठायाञ्च तथाषाढे मूलोपेता च वैष्णवे॥
तथा भाद्रपदे मासि श्रवणेन तु संयुता ॥३४॥
आश्विने द्वादशी पुण्या भवत्याजर्क्षसंयुता॥
कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा ॥३५॥
पौषे मृगशिरोपेता माघे चादित्यसंयुता॥
फाल्गुने पुष्यसहिता द्वादशी पावना परा ॥३६॥
नक्षत्रयुक्तास्वेतासु तथा दानमुपोषितः॥
सर्वकामफलं ज्ञेयमनन्तं द्विजसत्तमाः ॥३७॥
मेषसंक्रमणे भानोर्मेषदानं महाफलम्॥
वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च ॥३८॥
शयनासनदानञ्च मिथुनोपगते रवौ॥
कर्कप्रवेशे सक्तूनां सितया च तथैव च ॥३९॥
गुडफाणितखण्डानां सितायाश्च तथा द्विजाः॥
लवणाज्यफलानाञ्च तथा हरितकस्य च ॥४०॥
तथा चैवोदकुंभानां दानं ज्ञेयं महाफलम्॥
सिंहप्रवेशे पात्राणां तैजसानां तथैव च ॥४१॥
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च॥
तुलाप्रवेशे धान्यानां बीजानामपि चोत्तमे ॥४२॥
कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च॥
धन्विप्रवेशे वस्त्राणां यानानाञ्च महाफलम् ॥४३॥
मृगप्रवेशे दारूणां दानमग्नेस्तथैव च॥
कुम्भप्रवेशे दानं तु गवामर्थे तृणस्य तु॥
मीनप्रवेशे स्थानानां माल्यानामपि चोत्तमम् ॥४४॥
दानान्यथैतानि मया द्विजेन्द्रा प्रोक्तानि काले तु नरश्च दत्त्वा॥
प्राप्नोति कामान्मनसा त्वभीष्टांस्तस्मात्प्रशंसन्ति महाप्रदानम् ॥४५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु द्वादशपौर्णमासीदानफलनिरूपणं नामैकोनविंशाधिकत्रिशततमोऽध्यायः ॥३१९॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP