संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१४

खण्डः ३ - अध्यायः ०१४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
एकैकस्य तु वर्णस्य विन्यासो यः पुनःपुनः॥
अर्थगत्या तु संख्यातमनुप्रासं पुरातनैः ॥१॥
अत्यर्थं तत्कृतं राजन्ग्राम्यतामुपगच्छति॥
शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः ॥२॥
आदौ मध्ये तथैवान्ते पादस्य तु तदिष्यते॥
संदष्टकसमुद्राख्यौ तथैव यमकौ मतौ ॥३॥
समस्तपादयमकं दुष्करं परिकीर्तितम्॥
उपमानेन तुल्यत्त्वमुपमेयस्य रूपकम् ॥४॥
रूपकाभ्यधिकं नाम तदेवैकगुणाधिकम्॥
गुणानां व्यतिरेकेण व्यतिरेकमुदाहृतम् ॥५॥
उपमानविरुद्धैश्च गुणैस्तदपरं मतम्॥
द्वित्र्यर्थं वाचकैः शब्दैः श्लेष इत्यभिधीयते ॥६॥
अन्यरूपस्य चार्थस्य कल्पना यान्यथा भवेत्॥
उत्प्रेक्षाख्यो ह्यलङ्कारः कथितः स पुरातनैः ॥७॥
उपन्यासस्तथान्यः स्यात्प्रस्तुताद्यः क्वचिद्भवेत्॥
ज्ञेयः सोर्थान्तरन्यासः पूर्वार्थानुगतो यदि ॥८॥
उपन्यासेन वान्यस्य यदन्यः परिकीर्त्यते॥
उपन्यासमलङ्कारं तं नरेन्द्र प्रचक्षते ॥९॥
हेतुं विना वितततां प्राप्ता सा तु विभावना॥
प्रोक्ता चातिशयोक्तिस्तु ह्यतुलैरुपमागुणैः ॥१०॥
यथा स्वरूपकथनं स्वभावोक्तिः प्रकीर्तिता॥
भूयसामुपदिष्टानां निर्देशः क्रमशस्तथा ॥११॥
यथासंख्यमिति प्रोक्तमलङ्कारः पुरातनैः॥
विशेषप्रापणादुक्ता विशेषोक्तिस्तथा नृप ॥१२॥
या क्रिया चान्यफलदा विरोधस्तु स इष्यते॥
स्तुतिरूपेण या निन्दा निन्दास्तुतिरिहोच्यते ॥१३॥
निन्दास्तुतिस्तथैवोक्ता निन्दारूपेण या स्तुतिः॥
वस्तुना रूप्यमाणेन दर्शनं तन्निदर्शनम् ॥१४॥
विना तथा स्यादुपमा तु यत्र तेनैव तस्यैव भवेन्नृवीर॥
अनन्वयाख्यं कथितं पुराणैरेतावदुक्तं तव लेशमात्रम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अलङ्काराध्यायो नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP