संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२१

खण्डः ३ - अध्यायः २२१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वज्र उवाच॥
किं नु कृत्यतमं लोके मनुष्याणां प्रकीर्तितम्॥
एतत्पृष्टो ममाचक्ष्व सर्वधर्मभृतां वर ॥१॥
मार्कण्डेय उवाच॥
अन्तर्वेदि बहिर्वेदि पूजा कार्या दिवौकसाम्॥
एतत्कृत्यतमं लोके पुरुषस्य विपश्चितः ॥२॥
अन्तर्वेद्यां च यजनं बहुवित्तस्य कीर्तितम्॥
स्वल्पवित्तस्य धर्मज्ञ बहिर्वेदि प्रकीर्तितम् ॥३॥
पुष्पान्नगन्धनैवेद्यस्तोत्राध्ययनकर्मणा॥
धूपदीपनमस्कारैर्नित्यं पूज्या दिवौकसः ॥४॥
ततोऽपि नियमैश्चैव ब्राह्मणानां च तर्पणैः॥
बहिः शुश्रूषया चैव दानेन विविधेन च ॥५॥
सदैव पूजिता देवास्तुष्टिमायान्ति यादव॥
स्वेस्वे कालविशेषेण कालः पूर्वोदितो मया ॥६॥
वज्र उवाच॥
देवताः काश्च कस्मिन्नु काले संपूजयेत्सदा॥
देवतापूजने कार्यं विशेषान्मम कीर्तय ॥७॥
मार्कण्डेय उवाच॥
कालं तथाहं वक्ष्यामि देवतापूजने पृथक्॥
संवत्सरेण धर्मज्ञ सोपवासस्य सर्वदा ॥८॥
ब्रह्माणं पूजयेद्देवं सततं प्रथमेहनि॥
पक्षद्वये महाभाग पञ्चदश्यामुपोषितः ॥९॥
संवत्सरेण धर्मज्ञ विद्याद्बहुसुवर्णकम्॥
हंसयुक्तेन यानेन ब्रह्मलोके च गच्छति ॥१०॥
चैत्रमासस्य या शुक्ले प्रथमा प्रतिपद्भवेत्।
तदह्नि ब्रह्मणः कृत्वा सोपवासस्तु पूजनम् ॥११॥
संवत्सरमवाप्नोति सौख्यानि भृगुनन्दन॥
कालस्यावयवाः सर्वे तस्मिन्नहनि पूजिताः ॥१२॥
ग्रहर्क्षाणि च धर्मज्ञ सौख्यं दद्यादनुत्तमम्॥
संवत्सराधिपं नागं तस्मिन्नहनि पूजयेत् ॥१३॥
ग्रहेभ्यः सौख्यमाप्नोति स्वास्थ्यमग्र्यं तथैव च॥
तत्राह्नि ब्रह्मणा सृष्टं त्रैलोक्यं प्रथमं द्विज ॥१४॥
दक्षं प्रजापतिं नित्यं द्वितीयायामथार्चयेत्॥
फलमाप्नोति धर्मज्ञ गोसवस्य न संशयः ॥१५॥
तथा नासत्ययोः कृत्वा तस्मिन्नहनि पूजनम्॥
नित्यमारोग्यमाप्नोति तथा रूपं च भार्गव ॥१६॥
शुक्लपक्षद्वितीयायां बालचन्द्रस्य पूजनम्॥
कृत्वा दत्त्वा च लवणं प्राग्रात्रौ सुभगो भवेत् ॥१७॥
साध्या द्वादश ये प्रोक्तास्तेषां कृत्वा तु पूजनम्॥
तृतीयस्यां महाभाग द्वादशाहफलं लभेत् ॥१८॥
तृतीयायां तथाभ्यर्च्य ब्रह्मविष्णुमहेश्वरान्॥
पृथक्पृथङ्महाभाग त्रिवर्गफलभाग्भवेत ॥१९॥
त्रींल्लोकांश्च तदा राम सम्यक्संपूजयेन्नरः॥
ऐश्वर्यं महदाप्नोति गतिमग्र्यां च विन्दति ॥२०॥
तृतीया श्रावणे कृष्णा या स्याच्छ्रवणसंयुता॥
तस्यां संपूज्य गोविन्दं पुष्टिमग्र्यामवाप्नुयात् ॥२१॥
वैशाखशुक्लपक्षे तु तृतीयायामुपोषितः॥
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य तु ॥२२॥
सा तथा कृत्तिकोपेता विशेषेण च पूजिता॥
तत्र दत्तं हुतं तप्तं सर्वं सफलमुच्यते ॥२३॥
अक्षया सा तिथिर्यस्मात्तस्मात्सुकृतमक्षयम्॥
अक्षतैः पूज्यते विष्णुस्तेन साप्यक्षता स्मृता ॥२४॥
अक्षतैस्तु नरः स्नातो विष्णोर्दत्त्वा तथाक्षतान्॥
सक्तून्सुसंस्कृताँश्चैव हुत्वा चैव तथाक्षतान् ॥२५॥
विप्रेषु दत्त्वा तानेव तथा सक्तुं सुसंस्कृतम्॥
यवान्नभुङ् महाराज फलमक्षय्यमश्नुते ॥२६॥
एकामप्युक्तवत्कृत्वा तृतीयां भृगुनन्दन॥
एषामब्दतृतीयानां सर्वासां तत्फलं भवेत् ॥२७॥
प्रोक्तास्तु भृगवो नाम देवा द्वादश ये पुरा॥
चतुर्थ्यां पूजनं तेषां कृत्वा दिवमवाप्नुयात् ॥२८॥
यमस्य पूजनं कृत्वा चतुर्थ्यामेव धार्मिकः॥
नाप्नोति नारकं दुःखं तुष्टे रविसुते नरः ॥२९॥
विनायकमथाभ्यर्च्य चतुर्थ्यां यदुनन्दन॥
सर्वविघ्नविनिर्मुक्तः कार्यसिद्धिमवाप्नुयात् ॥३०॥
निद्रां रतिं तथा श्रद्धां कीर्तिं मेधां सरस्वतीम्॥
प्रज्ञां तुष्टिं तथा कान्तिं तस्मिन्नहनि पूजयेत् ॥३१॥
तत्प्रसादमवाप्नोति यथेष्टं मनुजोत्तम॥
विद्याकामो विशेषेण पूजयेत्तु सरस्वतीम् ॥३२॥
देवानां मातरः सर्वास्तथा तत्राह्नि पूजिताः॥
सर्वकामप्रदा ज्ञेयाः पुरुषस्य विपश्चितः ॥३३॥
पञ्चम्यां पूजनं कृत्वा तथा चन्द्रमसो नरः॥
सौभाग्यं महदाप्नोति यशश्चाग्र्यं च विन्दति ॥३४॥
पञ्चम्यां पृथिवीं देवीं तथा सम्पूजयेन्नरः॥
तामेवाप्नोत्ययत्नेन नात्र कार्या विचारणा ॥३५॥
विश्वेदेवास्तु ये प्रोक्ताः पूर्वमेव मया दश॥
तेषां सम्पूजनं कृत्वा पञ्चम्यां दिवमाप्नुयात् ॥३६॥
इष्टगन्धर्वमभ्यर्च्य पञ्चम्यां सुभगो भवेत्॥
तथा चित्ररथं तेषां राजानं च विशेषतः ॥३७॥
देवभार्यां तथा भार्यां सम्पूज्य सुभगो भवेत्॥
इष्टमप्सरसं चैव तथा रूपमवाप्नुयात् ॥३८॥
इष्टं नागं तथाभ्यर्च्य श्रियमाप्नोत्यनुत्तमाम्॥
वारुणैः पुष्करस्यार्चां पञ्चम्यां यः समाचरेत् ॥३९॥
सर्वकामसमृद्धस्य सोमयज्ञफलं भवेत्॥
तथा च पूजयन्राजंस्तथा वै नलकूबरम् ॥४०॥
श्रियः सम्पूजनं कृत्वा पञ्चम्यां प्रयतः सदा॥
श्रियमाप्नोति विपुलां मतिमग्र्यां च विन्दति ॥४१॥
चैत्रशुक्लस्य पञ्चम्यां पूजयित्वा तथा श्रियम् ॥४२॥
सकृदेवाप्नुयाद्राजन्फलं संवत्सरोदितम्॥
सर्वस्यां नृप पञ्चम्यां रतिं प्रीतिं सरस्वतीम् ॥४३॥
उमां मेनां भद्रकालीं तथा कात्यायनीमपि॥
धृतिं स्वाहां सुधामृद्धिमनुसूयां तथा क्षमाम् ॥४४॥
सुभीमां देवसेनां च वेलां ज्योत्स्नां तथा शचीम्॥
गौरीं वरुणपत्नीं च यमपत्नीं तथैव च ॥४५॥
धूमोर्णां सुमहाभागां मृत्युच्छायां तथैव च ॥४६॥
अभीष्टां देवजननीं देवपत्नीं तथैव च॥
पूजयन्काममाप्नोति तस्या ह्येकमसंशयम्॥
ऐरावतं वा गरुडमुच्चैःश्रवसमेव वा ॥४७॥
हरस्य वृषभं चैव शस्त्राण्यस्त्राणि यानि च॥
तदा सम्पूजयन्राजा विजयं तमुपाश्नुते ॥४८॥
तथा भाद्रपदे मासि शुक्लपक्षस्य पञ्चमीम्॥
नागसंपूजनं कृत्वा धनभागी भवेन्नरः ॥४९॥
कुमारश्च तथा स्कन्दो विशाखश्च गुहस्तथा॥
चतुरात्मा विनिर्दिष्टो भगवान्क्रौञ्चदारणः ॥५०॥
तमभ्यर्च्य नरः षष्ठ्यां पुत्रानाप्नोत्यभीप्सितान्॥
बालकानां गृहे श्रेयो नरः प्राप्नोत्यसंशयम् ॥५१॥
ऋतूनां पूजनं कृत्वा तत्र क्षेममवाप्नुयात्॥
स्कन्दपार्श्वचरान्राजन्भीमपार्श्वचरांस्तथा ॥५२॥
यमपार्श्वचराँश्चैव रोगमुक्तिमवाप्नुयात्॥
कालपाशौ तथाभ्यर्च्य ज्वरव्याधीशमेव च ॥५३॥
रोगमोक्षमवाप्नोति वायुवह्नीन्दवस्तथा॥
चैत्रषष्ठ्यां विशेषेण स्कन्दमभ्यर्चयेन्नरः ॥५४॥
पूर्वोक्तफलमाप्नोति स्वर्गलोकं च गच्छति॥
सप्तम्यां च समभ्यर्च्य सूर्यपत्नीं सुवर्चलाम् ॥५५॥
इष्टान्कामानवाप्नोति नात्र कार्या विचारणा॥
देवा एकोनपञ्चाशन्मरुतो नाम कीर्तिताः ॥५६॥
तेषां संपूजनं कृत्वा सप्तम्यां दिवमाप्नुयात्॥
इष्टपूजां च शैलस्य तदा कृत्वा सुखी भवेत् ॥५७॥
पूजयित्वा तथाभीष्टां सरितं पुण्यभाग्भवेत्॥
वह्निसंपूजनं कृत्वा वह्निष्टोमफलं लभेत् ॥५८॥
वायोः संपूजनं कृत्वा प्राप्नोति परमाङ्गतिम्॥
संपूज्य च ऋषीन्सप्त सोमसंस्थास्तु ये स्मृताः ॥५९॥
सप्त प्राप्नोति लोकान्वै गतिमग्र्यां च विन्दति॥
सप्तम्यां यदुशार्दूल इष्टमभ्यर्चयन्मुनिम् ॥६०॥
स्वाध्यायफलमाप्नोति तद्वत्साफल्यमश्नुते॥
पूजयित्वा समुद्रांश्च द्रीपानथ तथा नरः ॥६१॥
पातालान्वा महाभाग भुवमाप्नोत्यभीप्सिताम्॥
सप्तलोकांस्तथा तत्र पूजयित्वा सुखी भवेत् ॥६२॥
तेष्वेव च तथैवाग्र्यां गतिमप्रतिमां लभेत्॥
गङ्गां सप्तप्रकारां च तथा देवीं सरस्वतीम् ॥६३॥
सप्तयज्ञानवाप्नोति नरः संपूजयन्ध्रुवम्॥
आदित्यं पूजयेद्देवं शीघ्रं रोगैर्विमुच्यते ॥६४॥
सप्तम्यां यादवश्रेष्ठ गतिमग्र्यां च विन्दति॥
एवं सुपूजनं कृत्वा गतिमग्र्यां तथा लभेत् ॥६५॥
जयन्तं शक्रतनयं पूजयित्वा सुखी भवेत्॥
अष्टम्यां पूजनं कृत्वा वसूनां धर्मसत्तम ॥६६॥
नाकलोकमवाप्नोति गतिमग्र्यां च विन्दति॥
एकानंशां तदा देवीं तथा संपूजयेन्नरः ॥६७॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
महादेवं समभ्यर्च्य सर्वान्कामानवाप्नुयात् ॥६८॥
वीरभद्रं सनंदीशं लगुडेशं तथैव च॥
भद्रकालीं तथाभ्यर्च्य नवम्यां यदुनन्दन ॥६९॥
काममेकमवाप्नोति यं कञ्चिन्मनसेप्सितम्॥
चतुष्पथेषु रम्येषु तथैवाट्टालकेषु च ॥७०॥
गिरिशृङ्गेषु रम्येषु नदीतीरेषु चाप्यथ॥
गुहासु चैव रम्यासु पिशाचानां बलिं हरेत् ॥७१॥
शक्रादीनां च देवानां ये च पार्श्वचराः सुराः॥
तेषां बलिमुपाकुर्वन्क्षेममाप्नोति मानवः ॥७२॥
आयुधं पूजयित्वा च तथा विजयमाप्नुयात्॥
विद्यामाप्नोति विपुलां पूजयित्वा सरस्वतीम् ॥७३॥
विद्याकामस्तु कुर्वीत तदा पुस्तकपूजनम्॥
तथैवाश्वयुजे शुक्ले भद्रकालीं विशेषतः ॥७४॥
नवम्यां पूजयित्वा तु सर्वान्कामानवाप्नुयात्॥
दशम्यां पूजयन्राजन्विश्वेदेवांस्तथा दश ॥७५॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
तदा संपूजयन्राजंस्तथैव च दिशो दश ॥७६॥
क्रियासाफल्यमाप्नोति यत्र यत्राभिजायते॥
धर्मं संपूज्य देवेशं सर्वसत्त्वसुखावहम् ॥७७॥
धर्मे मतिमवाप्नोति धर्मसाफल्यमेव च॥
एकादश्यां तु संपूज्य रुद्रानेकादशैव च ॥७८॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
तथा सर्वगतान्रुद्रांस्तदा सर्वत्र पूजयेत् ॥७९॥
सर्वान्कामानवाप्नोति सर्वगानपराजितान्॥
तथा च द्वादशादित्यान्द्वादश्यां पूजयेन्नरः ॥८०॥
द्वादशाहमवाप्नोति गतिमग्र्यां च विन्दति॥
द्वादश्यां देवदेवेशं पूजयित्वा जलाधिपम् ॥८१॥
पौण्डरीकमवाप्नोति वरुणं यादसां पतिम्॥
सर्वदेवेश्वरं शक्रं पूजयित्वा तथा नरः ॥८२॥
सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति॥
विष्णोः संपूजनं कृत्वा कामानाप्नोत्यभीप्सितान् ॥८३॥
इष्टयज्ञफलं प्राप्य गतिमग्र्यां च विन्दति॥
त्रयोदश्यामथाभ्यर्च्य कामदेवं समर्चयेत् ॥८४॥
अयत्नात्सर्वमाप्नोति फलं संवत्सरोदितम्॥
यक्षाणां राक्षसानां च चतुर्दश्यां तु पूजनम् ॥८५॥
कृत्वा क्षेममवाप्नोति क्रियासाफल्यमेव च॥
पूजयित्वा धनाध्यक्षं तदा वैश्रवणं प्रभुम् ॥८६॥
बहुवित्तमवाप्नोति फलं संवत्सरोदितम्॥
शंख पद्मौ तथाभ्यर्च्य निधानौ यक्षपूजितौ ॥८७॥
मणिभद्रं तथाभ्यर्च्य धनमाप्नोत्यसंशयम्॥
पूजयित्वा महादेवं सर्वान्कामानवाप्नुयात् ॥८८॥
माघमासचतुर्दश्यां कृष्णपक्षे विशेषतः॥
तथा पितॄन्गणान्राजन्क्षीणे चन्द्रे च पूजयेत् ॥८९॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
श्रद्धां कृत्वा तथा राजन्सर्वान्कामानवाप्नुयात् ॥९०॥
पूर्णमिन्दुं तथाभ्यर्च्य सौभाग्यं महदाप्नुयात्॥
इष्टग्रहमथाभ्यर्च्य नक्षत्रमथ वार्चयेत् ॥९१॥
तस्मात्क्षेममवाप्नोति कामं च यदुनन्दन॥
मासनाम सनक्षत्र पूर्णिमायोगि यश्च वा॥९२॥
पूजयित्वा तथा राजन्सौभाग्यं महदाप्नुयात्॥
सोपवासस्तु नक्षत्रं नक्षत्रेशमथार्चयेत् ॥९३॥
नक्षत्रं वा महाभाग तस्मात्काममवाप्नुयात्॥
कार्तिकेयं महाभाग कृत्तिकास्वर्चयेन्नरः ॥९४॥
वह्निष्टोममवाप्नोति कुलं चैव समुद्धरेत्॥
कृत्तिकासु तथाभ्यर्च्य खड्गं विजयमाप्नुयात् ॥९५॥
भौजङ्गे नागमभ्यर्च्य श्रियं प्राप्नोत्यनुत्तमाम्॥
कामदेवमथाभ्यर्च्य भाग्ये सौभाग्यवान्भवेत् ॥९६॥
सावित्रं च तथा हस्ते श्रियं प्राप्नोत्यनुत्तमाम्॥
इष्टग्रहाभितद्देहं तन्नामाध्यक्षसेवया ॥९७॥
गन्धर्वं वा ग्रहं वापि तस्मात्कामानवाप्नुयात्॥
कृष्णपक्षचतुर्दश्यां महाकालमथार्चयेत् ॥९८॥
तस्मात्काममवाप्नोति यथेष्टं नात्र संशयः॥
माहेश्वरं मातृगणं तथा तत्राग्निपूजनम् ॥९९॥
एकवासान्तरं राजन्काममाप्नोत्यभीप्सितम् ॥१००॥
तथा तुम्बरुसम्बद्धं पञ्चकं पूजयेन्नरः॥
सर्वत्र जयमाप्नोति नात्र कार्या विचारणा ॥१०१॥
कृत्तिकासु नरोऽभ्यर्च्य स्कन्दपार्श्वचराँस्तथा॥
आरोग्यं महदाप्नोति सदा वा मनसेप्सितम् ॥१०२॥
नृसिंहप्रतिबद्धां तु पूर्णे चन्द्रे समर्चयेत्॥
नरो मातृगणं चार्च्य सर्वान्कामानवाप्नुयात् ॥१०३॥
एकां वा मातरं राजन्कामानाप्नोत्यभीप्सितान्॥
वानस्पत्यमवाप्नोति पूजयित्वा वनस्पतीन् ॥१०४॥
दैत्यानां दानवानां वा तत्पक्षा ये तथापरे॥
तेषां संपूजनं कृत्वा चतुर्दश्यां सुखी भवेत् ॥१०५॥
करणे वा मुहुर्ते वा यथावद्देवमर्चयेत्॥
तस्मात्काममवाप्नोति गतिमग्र्यां च विन्दति ॥१०६॥
चैत्रमासादथारभ्य यथोक्तेन नरः सदा॥
इष्टं देवमथाभ्यर्च्य यथोक्तं फलमश्नुते ॥१०७॥
संवत्सरेण धर्मज्ञ नक्षत्रे यदि वा तिथौ॥
ग्रहे वा सर्वधर्मज्ञ सोपवासस्समाहितः ॥१०८॥
संवत्सरे वाप्ययने ऋतौ मासे च तद्दले॥
नक्ताशी सततं पूजां कृत्वा तत्स्वामिनः सदा॥
तावत्कालं महाभाग तस्मात्काममवाप्नुयात् ॥१०९॥
चैत्रात्समारभ्य महानुभाव रोचेत रोचेशमथार्चयानः॥
रोचेशतोषात्परमं स कामं प्राप्नोत्ययत्नाद्यदुवंशचन्द्र ॥११०॥
इति श्रीविष्णुध० तृ० ख० मा० सं० तिथ्युपवासदेवतार्चनवर्णनो नामैकविंशत्युत्तरद्वि शततमोऽध्यायः ॥२२१॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP