संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १००

खण्डः ३ - अध्यायः १००

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथार्चाशौचं भवति।
तत्र मृन्मयाञ्चित्रकर्मकृतां च शौचयेत् ।
उभयोर्दर्भपवित्रके शौचं कुर्यादधिवासनं च यद्द्रव्यं तद्द्रव्योक्तशौचं चादावेव कुर्यात् ।
ततोम्बुना गायत्र्या कुर्यात ।
आक्राम्येति द्वितीया मृदा अयं चात्रापरो मंत्रो भवति ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥१॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना॥
मृत्तिके त्वं प्रयच्छेष्टं सर्वकामप्रदा भव॥
तृतीयं भूतिस्त्वमिति भस्मना ।
इह गाव इति चतुर्थं गोमयेन ।
विष्णोः पृष्ठमसीति पञ्चमं गौरसर्षपैः॥
बृहत्साम्ना षष्ठं त्रेताग्निभस्मना॥
शाक्वरेणेति सप्तमं पञ्चगव्येन॥
मनसः काममाकूतिरित्यष्टमं कुष्ठेन ।
हिरण्यवर्णेति नवमं सुवर्णोदकेन॥
तरत्समंदीति दर्भपिञ्जूलैर्दशमम्॥
पावमानीभिस्तीर्थमृत्तिकाभिरेकादशम् ।
नदीमृदा द्वादशम्॥
गिरयस्ते पर्वताग्रमृदा त्रयोदशम् ।
ऋषभेण जातशृङ्गेणोद्धृतमृदा चतुर्दशम्॥
अश्वक्रान्तेति लाङ्गलोद्धृतमृदा पञ्चदशम्॥
कूष्माण्डीति वल्मीकाग्रमृदा षोडशम्॥
पृथ्वीदेवीति मन्त्रेण तीर्थमृदा सप्तदशम्।॥
सरोमृदा ब्रह्मजज्ञानेत्यष्टादशम्॥
दधिक्राव्णेति दध्ना एकोनविंशम् ।
घृतवती घृतेन विंशतितमम्॥
अघमर्षणेन रत्नैरेकविंशम्॥
एवमेकविंशत्यात्मकेन सोमेन तां शोचयित्वा परमपावना मन्त्रा जप्तव्याः॥
अघमर्षणं दैवकृतं शुद्धवत्यस्तरत्समाः॥
कूष्माण्डाः पावमान्यश्च दुर्गा देवी सरस्वती ॥१॥
चान्द्रायणं च ऋषभं वामदेवं रथन्तरम्॥
पौरुषं च तथा सूक्तं श्रीसूक्तमथवाप्सरम् ॥२॥
अभिज्ञां च पवित्रं च चरितं वैष्णवं तथा॥
वादित्रशब्दैर्जयशब्दमिश्रैर्वृतैस्तथा भूपवराङ्गनानाम् ।
शौचे निवृत्ते त्वधिवासनं वै कार्यं सुरार्चासु यथाभिधास्ये ॥३॥
इति श्रीविष्णु० ध० तृ० ख० मा० व० स० अर्चाशौचकथनं नाम शततमोऽध्यायः ॥१००॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP