संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३५

खण्डः ३ - अध्यायः ३३५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्॥
प्रकाशक्रयतः शुद्धिः क्रीतः स्तेयो रहः क्रमात् ॥१॥
हीनमूल्यं बलात्क्रीतं ततस्तद्दोषभाग्भवेत्॥
न गृहेतागमं क्रीताच्छुद्धिस्तस्य तदागमात् ॥२॥
स्वामी तु प्राप्नुयाद्वित्तं प्रकाशं रह एव वा॥
विक्रीय पण्यमूल्येन यः क्रीतं न नियच्छति ॥३॥
स्थावरस्य फलं दाप्यो जङ्गमस्य क्रियाफलम्॥
अर्धं चेन्न प्रहीयेत सोदयं पण्यमावहेत् ॥४॥
स्थानिनामेष नियमो दिग्लाभश्च दिशागते॥
उपहन्येत वा पण्यं दह्येतापह्रियेत वा ॥५॥
विक्रेतुरेव सोऽनर्थो विक्रेता सम्प्रयच्छति॥
दीयमानं न गृह्णाति क्रीतं पण्यं तु यः क्रयी ॥६॥
विक्रीणानं तदन्यत्र विक्रेता नापराध्नुयात्॥
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ॥७॥
मूल्यं तद्द्विगुणं दाप्या विनेयश्च तथा भवेत्॥
दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः ॥८॥
अदत्तेन्यत्र समयान्न विक्रेतुरतिक्रमः॥
क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ॥९॥
विक्रीतं प्रतिदेयं तु यथा विप्रास्तथा शृणु॥
द्व्यहादेव भवेद्देयं पञ्चाहाद्वाह्यमेव तु ॥१०॥
सप्ताहेन तथा रत्नं लोहस्तस्मिंस्तथाहनि॥
द्विपदं चार्द्धमासेन बीजानि दशभिर्दिनैः॥
तृतीयेहनि वस्त्रं च शरं चैवापरेहनि ॥११॥
परिभुक्तं तु यद्वासः क्लिष्टरूपं महीसमम्॥
सदोषमपि तत्क्रीतं विक्रेतुर्न भवेत्पुनः ॥१२॥
द्रव्यं तु विक्रीतमपि स्वकं हि विनायको वा तदवाप्नुयाद्वै॥
क्रेता न कुर्याद्यदि वञ्चनां वा विक्रेतुरेवेह पुनस्तदिष्टम् ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्रयविक्रयनिर्णयोनाम पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ॥३३५ ॥।

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP