संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७०

खण्डः ३ - अध्यायः २७०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
आनृशंस्यं परो धर्मो लोकेऽस्मिन्द्विजसत्तमाः॥
तस्मादात्मवता भाव्यं कृतज्ञेन नरेण तु ॥१॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा॥
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥२॥
नरकान्न विमुच्यन्ते ये कृतघ्ना नराधमाः॥
आभूतसंप्लवं घोरा नात्र कार्या विचारणा ॥३॥
तिर्यग्योनौ हि जायन्ते दुःखावासं वसन्ति च॥
लभन्ते न क्वचित्त्राणं तथा प्राप्ते भये नराः ॥४॥
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति॥
कृतज्ञः स्वर्गमाप्नोति कृतज्ञो विन्दते महत् ॥५॥
प्रभुं वा यदि वा भृत्यं विप्रं गुरुमथापि वा॥
आपन्नं न त्यजेद्यस्तु स तु नाके महीयते ॥६॥
समृद्धं यस्तु संसेव्य दरिद्रं यो विमुञ्चति॥
स नृशंसतमो लोके नरो नरकभाजनम् ॥७॥
न त्यजेत नरो भृत्यं स्वगेहे गतयौवनम्॥
असमर्थं तु वार्धक्ये त्यक्त्वा नरकमाप्नुयात् ॥८॥
कुञ्जरन्तुरगं वृद्धं धेनुं दान्तमथापि वा॥
यस्त्यजेत्स सुदुर्बुद्धिर्नरकं प्रतिपद्यते ॥९॥
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन वा॥
यथावद् द्विजशार्दूलास्ते नरा निरयङ्गताः ॥१०॥
अचिकित्स्येन रोगेण गृहीतं स्वगृहे पशुम्॥
चिकित्स्यं न त्यजेदेनं यावज्जीवं द्विजोत्तमाः ॥११॥
तस्य त्यागादवाप्नोति मानवो नरकं धुवम्॥
समृद्धं स्वामिनं यस्तु सेवित्वा पुरुषाधमः॥
असमृद्धं त्यजेत्पश्चाद् ध्रुवं नरकमृच्छति ॥१२॥
यो नरः क्लेशमाप्नोति हीनार्थस्वामिसेवनात्॥
तत्तपोऽस्य विनिर्दष्टं ब्रह्मलोकाय वै द्विजाः ॥१३॥
कृतज्ञः पुरुषो लोके कृतज्ञः सर्वभाक्तथा॥
कृतज्ञः सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥१४॥
मातरं पितरं पुत्रं याज्यमृत्विजमेव च॥
स्वामिनं च गुरुं भृत्यं बान्धवं पशुमेव च ॥१५॥
भार्यां वापि द्विजश्रेष्ठा न त्यजेन्मनसा क्वचित्॥
एषां तु पतति त्यागे ध्रुवं नरकमृच्छति ॥१६॥
न त्यजेत तथैवाग्निं नाग्निमुत्सादयेत्तथा॥
देवतार्चां तथा विप्रास्त्यक्त्वा नरकमृच्छति ॥१७॥
छायायां यस्य विश्रान्तो नरः स्यात्पादपस्य तु॥
तस्मात्पत्रं न हिंसेत कृतज्ञत्वमनुस्मरन् ॥१८॥
कृतज्ञो भूतिमाप्नोति कृतज्ञश्च तथा यशः॥
कृतज्ञो नाकमाप्नोति ब्रह्मलोकमथापि वा ॥१९॥
कृतज्ञैर्वसुधा सर्वा धार्यते सुमहात्मभिः ॥२०॥
कृतज्ञ एव यजते कृतज्ञस्तप्यते तपः॥
यज्वा दाता तथा शूरः कृतज्ञश्च तथा भवेत्॥
कृतज्ञस्त्यजते प्राणान्मित्रकार्ये तथा धुवम् ॥२१॥
यो ब्रह्मलोकस्तपसा न शक्यः प्राप्तुं द्विजेन्द्रा महतः सुकृच्छ्रात्॥
तं ब्रह्म लोकं हि नरः कृतज्ञः प्राप्नोति शीघ्रं न हि संशयोऽत्र ॥२२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृतज्ञतागुणनिरूपणो नाम सप्तत्यधिकद्विशततमोऽध्यायः ॥२७०॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP