संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८३

खण्डः ३ - अध्यायः १८३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
शुक्लपक्षे महाराज त्रयोदश्यामुपोषितः॥
पूजयेत्कामदेवन्तु वैशाखात्प्रभृति प्रभो ॥१॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
दद्याद्व्रतान्ते विप्राय गन्धवस्त्रयुगं तथा ॥२॥
कृत्वा व्रतं वत्सरमेतदिष्टमासाद्य लोकं सुचिरं मनुष्यः॥
मानुष्यमासाद्य भवत्यरोगो सुखान्वितो रूपसरूपता च ॥३॥
इति श्री वि०ध० तु०ख० मा०व०सं० कामदेवव्रतवर्णनो नाम त्र्यशीत्युत्तरशततमोध्यायः ॥१८३॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP