संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६२

खण्डः ३ - अध्यायः ०६२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
नीलोत्पलाभं गगनं तद्वर्णाम्बरधारिणम्॥
चन्द्रार्कहस्तं कर्तव्यं द्विभुजं सौम्यदर्शनम् ॥१॥
एतद्धि रूपं गगनस्य राजन्प्रोक्तं मया ते परिकल्पितं यत॥
रूपं प्रवक्ष्याम्यथ ते निबोध पितामहस्याप्रतिमस्य तस्य ॥२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गगनरूपवर्णनो नाम द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP