संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८७

खण्डः ३ - अध्यायः २८७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
नैःश्रेयसपदावाप्तौ प्रत्याहारस्त्वयेरितः॥
धारणाध्यानयोगश्च समाधिरपि चोत्तमा ॥१॥
भूय एव त्वमाचक्ष्व नृणां संसारसारिणाम्॥
हितार्थमुत्तमं मार्गं लोकद्वयसुखावहम् ॥२॥
 ॥हंस उवाच ॥
अग्निर्मुखं देवतानां सर्वभूतपरायणम्॥
तस्य शुश्रूषणादेव सर्वान्कामान्समश्नुते ॥३॥
सा मूर्तिः परमा विष्णोस्तद्दत्तं प्राप्नुते रविः॥
सूर्याद्वृष्टिस्ततस्त्वन्नमन्नात्प्रभवते जगत् ॥४॥
अधःप्रवर्षिणो देवा भौमास्तूर्ध्वं प्रवर्षिणः॥
ऊर्ध्वप्रवर्षिणं मुख्यं भौमं दत्तं हुताशने ॥५॥
ॐकारं पूर्वमुद्दिश्य यांयां विप्रस्तु देवताम्॥
हविर्जुहोति सा तस्य प्रीता भवति नित्यदा ॥६॥
वह्निदत्तेन हविषा तृप्तिमायान्ति देवताः॥
तास्तृप्तास्तर्पयन्त्येनं नरं कामसमृद्धिभिः ॥७॥
सूर्ये होमः परः पुण्यस्तेन स्वर्गे महीयते॥
तस्मादष्टगुणं पुण्यमिध्मभिः प्राप्नुयाद्धुते ॥८॥
तस्माद्दशगुणं सस्यैर्व्रीहिभिर्द्विगुणं ततः॥
तावदेव तथा पुण्यं होमे सिद्धार्थकैः स्मृतम् ॥९॥
यवैश्चतुर्गुणं तस्मात्तिलैर्दशगुणं ततः॥
तावदेव फलं ज्ञेयं बिल्वैर्दशगुणं ततः ॥१०॥
पद्मैश्च तावदेवोक्तं दध्ना क्षीरेण च द्विजाः॥
परमान्नेन धर्मज्ञा घृतेनाष्टगुणं ततः ॥११॥
मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः॥
स्वाहावसाने जुहुयाद्ध्यायन्वै मन्त्रदेवताम् ॥१२॥
यया त्वङ्गुलिपर्वाणि पूर्यन्ते तावदाहुतिः॥
अङ्गुष्ठमात्रं स्थौल्येन वितस्तिश्चेध्म इष्यते ॥१३॥
दुःस्वप्ने च दुरिष्टे च दुर्निमित्ते तथैव च॥
नास्ति होमसमन्त्राणं तथा पापविनाशनम् ॥१४॥
होमेन पापं पुरुषो जहाति होमेन नाकं च तथा प्रयाति॥
होमस्तु लोके दुरितं समग्रं विनाशयत्येव न संशयोऽत्र ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु होमविधिवर्णनो नाम सप्ताशीत्युत्तरद्विशततमोऽध्यायः ॥२८७॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP