संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६०

खण्डः ३ - अध्यायः ०६०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


॥वज्र उवाच॥
विष्णुभूम्यम्बराणां त्वं ब्रह्मणश्च तथा विभो॥
रूपनिर्माणमाचक्ष्व भृगुवंशविवर्धन ॥१॥
मार्कण्डेय उवाच॥
एकवक्त्रो द्विबाहुश्च गदाचक्रधरः प्रभुः॥
देहविन्यासमपरं प्रागुक्तं कीर्तितं हरेः ॥२॥
गान्धारी तु स्मृता मायी जगद्बन्धाय वैष्णवी॥
गदा देवकरे नित्यं सर्वभूतवशङ्करी ॥३॥
सैव लक्ष्मीर्धृतिः कीर्तिः पुष्टिः श्रद्धा सरस्वती॥
गायत्री वेदजननी कालरात्रिस्तथैव सा ॥४॥
संसारभ्रमणं चक्रं चक्रं विष्णुकरे स्थितम्॥
धर्मचक्रं कालचक्रं भचकं च महाभुज ॥५॥
ध्रुवो हि विप्णुर्भगवान्प्रदिष्टचक्रं सदा भ्रामयते स वीरः॥
एतेन कार्येण जगत्प्रधानः स चक्रहस्तो भगवान्प्रदिष्टः ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP