संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९१

खण्डः ३ - अध्यायः २९१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः॥
यथा देवा यथा वेदा ब्राह्मणाश्च यथा द्विजाः ॥१॥
तथा गावो विनिर्दिष्टाः सर्वलोकसुखावहाः॥
एकैकं ब्राह्मणं ज्ञेयं तयोर्यज्ञः प्रतिष्ठितः ॥२॥
विप्रेषु मन्त्रास्तिष्ठन्ति गोषु सन्तिष्ठते हविः॥
गवां दानं द्विजश्रेष्ठा दुष्कृतान्यपकर्षति ॥३॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च पञ्चमम्॥
पवित्रमेतन्निर्दिष्टं नराणां शोधनं परम् ॥४॥
मङ्गल्याश्च पवित्राश्च रक्षोघ्ना रोचनास्तथा॥
तासां शृङ्गोदकं विप्रा जाह्नवीसलिलोपमम् ॥५॥
गवां काण्डूयनान्मर्त्यः सर्वं पापं व्यपोहति॥
तासां ग्रासप्रदानेन महत्पुण्यमवाप्नुयात् ॥६॥
तासां च प्रचरं कृत्वा तथैव सलिलाशयम्॥
स्वर्गलोकमुपाश्नन्ति बहून्यब्दगणानि तु ॥७॥
तासां प्रचारभूमिं तु कृत्वा प्राप्नोति मानवः॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥८॥
तासामावसथं कृत्वा नगराधिपतिर्भवेत्॥
तथा लवणदानेन सौभाग्यं महदश्नुते ॥९॥
आतुरां पङ्कलग्नां वा चोरव्याघ्रभयार्दिताम्॥
मोक्षयित्वा द्विजश्रेष्ठास्त्वश्वमेधफलं लभेत् ॥१०॥
तासामौषधदानेन विरोगस्त्वभिजायते॥
विप्रमोच्य भयेभ्यश्च न भयं विद्यते क्वचित् ॥११॥
क्रीत्वा चण्डालहस्ताच्च गोमेधस्य फलं लभेत्॥
गोपकस्त्वस्य चान्यस्य क्रीत्वा हस्तात्तथैव च ॥१२॥
कृत्वा शीतातपत्राणं तासां स्वर्गमवाप्नुयात्॥
उत्थितासूत्थितस्तिष्ठेद्विष्ठितासु च विष्ठितः ॥१३॥
भुक्तवत्सु तु चाश्नीयाज्जले पीते पिबेत्तु च॥
गोमूत्रेणाचरेत्स्नानं गोपुरीषात्तथा यवैः ॥१४॥
शरीरयात्रां कुर्वीत गोरसैरथ वा द्विजाः॥
एतद्धि गोव्रतं मासात्सर्वकल्मषनाशनम् ॥१५॥
एकां गां धारयेन्मासं दद्यात्तस्यास्तथा यवान्॥
गोमयात्तान्समश्नीयान्मासमेकमतः शुचिः ॥१६॥
मासान्ते तां तथा धेनुं दद्याद्विप्राय भक्तिमान्॥
व्रतमेतत्समुद्दिष्टं सर्वकल्मषनाशनम् । ॥१७॥
राजसूयाश्वमेधाभ्यां व्रतमेतत्तथाधिकम्॥
व्रतेनानेन चीर्णेन कामानिष्टानवाप्नुयात् ॥१८॥
विमानेनार्कवर्णेन ब्रह्मलोकं च गच्छति॥
विनापि गोप्रदानेन व्रतमेतन्महाफलम् ॥१९॥
त्रिरात्रं सप्तरात्रं वा शक्तिं ज्ञात्वा तथा स्वकाम्॥
गवां निर्हारनिर्मुक्तैर्वृत्तिं कृत्वा तथा यवैः ॥२०॥
पापमोक्षमवाप्नोति पुण्यं च महदश्नुते॥
रजश्च गोखुरोद्भूतं सर्वकल्मषनाशनम् ॥२१॥
यादृशात्तादृशाद्देशान्नात्र कार्या विचारणा॥
मङ्गल्यं च पवित्रं च तदलक्ष्मीविनाशनम् ॥२२॥
गवां हि परिवासेन भूमिः शुद्धिमवाप्नुयात्॥
तद्धि शुद्धं यदा वेश्म यत्र तिष्ठन्ति धेनवः ॥२३॥
तासान्निःश्वासवातेन पुरं नीराजनं भवेत्॥
तासां संस्पर्शनं पुण्यं दुःस्वप्नाघविनाशनम् ॥२४॥
ग्रीवामस्तकसन्धौ तु तासां गङ्गा प्रतिष्ठिता ।
सर्वदेवमया गावः सर्व तीर्थमयास्तथा ॥२५॥
तासां लोमानि पुण्यानि पवित्राणि तथा द्विजाः॥
गोमयेनोपलिप्तं तु शुचि स्थानं प्रकीर्तितम् ॥२६॥
अग्न्यागारसुरागारान्गोमयेनोपलेपयेत्॥
गोमये तु सदा लक्ष्मीः स्वयमेव व्यस्थिता ॥२७॥
गोमूत्रे च तथा गङ्गा दधिक्षीरघृतेषु च॥
सदा व्यवस्थितं सोमं रोचनायां सरस्वती ॥२८॥
विष्णुर्यज्ञः समाख्यातः स च गोषु प्रतिष्ठितः॥
तस्माद्गावो विनिर्दिष्टा विष्णुरेव पुरातनैः ॥२९॥
पूज्यास्तास्तु नमस्कार्याः कीर्तनीयाश्च तास्तथा॥
तासामाहारदानं च कार्यं शुश्रूषणं तथा ॥३०॥
शुश्रूषणेनेह गवां द्विजेन्द्राः प्राप्नोति लोकानमलान्विशोकान्॥
तस्मात्प्रयत्नेन गवां हि कार्यं शुश्रूषणं धर्मपरैर्मनुष्यैः ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० मुनीन्प्रति हंसगीतासु गोशुश्रूषा नामै कनवत्यधिकद्विशततमोऽध्यायः ॥२९१॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP