संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २००

खण्डः ३ - अध्यायः २००

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
इष्टां जातिमवाप्नोति कर्मणा येन मानवः॥
तन्ममाचक्ष्व धर्मज्ञ त्वं हि सर्वविदुच्यसे ॥१॥
मार्कण्डेय उवाच॥
पौरुषेषु सदा ते वै त्रिरात्रोपोषितो नरः॥
चैत्रमासादथारभ्य कार्तिके पूजयेद्धरिम् ॥२॥
पौरुषेण च सूक्तेन ऋग्भिः पुष्पैः फलैस्तथा॥
धूपैर्दीपैस्तथान्नेन घृताहुतिभिरेव च ॥३॥
धेनुर्व्रतान्ते दातव्या कृत्वा संवत्सरं व्रतम्॥
यथेष्टां जातिमाप्नोति नात्र कार्या विचारणा ॥४॥
न केवलं जातिकरं प्रदिष्टं व्रतोत्तमं यावददीनसत्त्व॥
कामानभीष्टान्पुरुषस्य दद्यान्मोक्षं च दद्यात्पुरुषप्रधान ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे इष्टजात्यवाप्तिव्रतवर्णनो नाम द्विशततमोऽध्यायः ॥२००॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP