संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७७

खण्डः ३ - अध्यायः २७७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम्॥
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्त्तितम् ॥१॥
नित्य नैमित्तिकौ कार्यौ उष्णोदकपरोदकैः॥
तृतीयं च परस्नानं यदुक्तं मलकर्षणम् ॥२॥
पञ्च पिण्डान्समुद्धृत्य स्नातव्यं परवारिणि॥
अतोऽ न्यथा नरः स्नातो दुष्कृतांशेन लिप्यते ॥३॥
स्नातः शुद्धिमवाप्नोति न तु स्नानफलं नरः॥
उद्धृत्य पञ्च पिण्डानि स्नातोऽपि परवारिणा ॥४॥
वह्नितप्ताम्बुना स्नातो नाप्नोति स्नानजं फलम्॥
स्नातः शुद्धिमवाप्नोति कर्मण्यश्चैव जायते ॥५॥
तस्मात्पुण्येषु तीर्थेषु सागरेषु सरःसु च॥
सरित्स्वपि च दिव्यासु तथा प्रस्रवणेष्वपि ॥६॥
धर्मार्थमाचरेत्स्नानं तेन नाके महीयते॥
तोयालाभे तथालस्ये नित्यनैमित्तिकावुभौ ॥७॥
मलापकर्षणं स्नानं तृतीयं च समाचरेत्॥
शुद्धिमात्रमवाप्नोति तप्तोदकपरोदकैः ॥८॥
स्रवन्ति रात्रौ छिद्राणि सुप्तस्य पुरुषस्य तु॥
तस्मात्कल्यमथोत्थाय स्नानं नित्यं समाचरेत् ॥९॥
क्रियावैफल्यमाप्नोति स्नानहीनः समाचरन्॥
यथाकथञ्चित्कुर्वीत स्नानं नित्यमतो बुधः ॥१०॥
स्नातस्तु तर्पणं कृत्वा देवानां पितृभिः सह॥
स्नातो भवति धर्मात्मा नान्यथा स्नात उच्यते ॥११॥
सूतके मृतके स्नातो न कुर्यात्तर्पणक्रियाम्॥
मृतके तर्पणं कुर्यान्मृतस्यैकस्य पण्डितः ॥१२॥
स्नातः शौचमवाप्नोति स्नानं तुष्टिकरं परम्॥
बाह्यमाभ्यन्तरं दोषं स्नानेन प्रणुदत्यपि ॥१३॥
दुःस्वप्नशमनं स्नानं चामङ्गल्यप्रणाशनम्॥
मङ्गल्यजननं मुख्यं मनःशौचकरं परम् ॥१४॥
नाप्नोति नारकं दुःखं नित्यस्नायी नरोत्तमः॥
वह्निवृद्धिकरं स्नानं स्नानं सौभाग्यवर्धनम् ॥१५॥
अलक्ष्म्याः शमनं स्नानं स्नानं दुरितनाशनम्॥
स्नातः क्रियासमर्थश्च तथा भवति मानवः ॥१६॥
शिरसा तु विना स्नातो न स्नातः परिकीर्तितः॥
कल्येऽसमर्थः स्नाने तु प्राप्ते भोजनकर्मणि ॥१७॥
ध्रुवं समाचरेत्स्नानं स्वर्गमार्गप्रदर्शकम॥
शिरःस्नातस्तु कुर्वीत दिव्यं पित्र्यं द्विजोत्तम ॥१८॥
दिव्यपित्र्याणि कर्माणि नास्नातस्तु समाचरेत्॥
विनापि तीर्थसलिलाद्दैवे पैत्र्ये च कर्मणि ॥१९॥
सदा समाचरेत्स्नानं देहशुद्धिकरं परम्॥
स्नानादेव परं पुण्यं तीर्थस्नातः समश्नुते ॥२०॥
भूमिष्ठन्तूद्धृतात्पुण्यं तस्मात्प्रस्रवणोदकम्॥
तस्माच्च नैर्झरन्तोयं नैर्झरादपि सारसम् ॥२१॥
सारसादपि नादेयं तस्मात्साधुपरिग्रहम्॥
सर्वेभ्यश्च तथा पुण्यं कथितं जाह्नवीजलम् ॥२२॥
गङ्गाप्लुताङ्गा दिवि देवभोगान्भुक्त्वा चिरं प्राप्य मनुष्यभावम्॥
भवन्ति लोके सुखिनः समृद्धा यशोन्विता धर्मपरा विदुखाः ॥२३॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु स्नानवर्णनोनाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७७॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP