संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०७

खण्डः ३ - अध्यायः २०७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन विद्यावान्पुरुषो भवेत्॥
सुविद्य एव विज्ञेयः पुरुषः पशुरन्यथा ॥१॥
मार्कण्डेय उवाच॥
पौष्यान्तु समतीतायां प्रतिपत्प्रभृति क्रमात्॥
प्राग्वत्संपूजयेद्देवं तुरंगशिरसं हरिम् ॥२॥
तिलाँश्च जुहुयाद्वह्नौ तिलैर्देवं समर्चयेत्॥
त्रिरात्रोपोषितो माघ्यां तिलान्कनकमेव च ॥३॥
दद्याद्ब्राह्मणमुख्याय सम्यक्प्रयतमानसः॥
मुख्यं यज्ञोपवीतञ्च प्रभूतमपि चेन्धनम् ॥४॥
कृत्वा व्रतं मासमिदं मयोक्तं विद्यान्वितः स्यात्पुरुषः सदैव॥
स्वर्लोकमासाद्य सुखानि भुक्त्वा कामानभीष्टान्पुरुषोश्नुते च ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे विद्यावाप्तिव्रतवर्णनो नाम सप्तोत्तरद्विशततमोऽध्यायः ॥२०७॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP