संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३५

खण्डः ३ - अध्यायः १३५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
व्याख्यातं ते महाभाग तव त्रैविकमं व्रतम॥
तृतीयं नृपशार्दूल तन्मे निगदतः शृणु ॥१॥
ज्येष्ठ शुक्लतृतीयायां नरः सम्यगुपोषितः॥
भुवस्संपूजनं कुर्याद्धूपमाल्यानुलेपनैः ॥२॥
दीपैरन्नैश्च विविधैर्दद्याद्विप्रेषु दक्षिणाम्॥
बीजपूर्णानि पात्राणि सहिरण्यानि शक्तितः ॥३॥
पूजैवमन्तरिक्षस्य ह्याषाढेति विधीयते॥
दक्षिणा तत्र दातव्या वासोयुग्मं द्विजातये ॥४॥
दिवः पूजा च कर्तव्या श्रावणे प्राग्वदेव तु॥
छत्रं चोपानहो युग्मं दक्षिणां तत्र दापयेत् ॥५॥
एवं मासत्रयेणेह पारणं प्रथमं भवेत्॥
मासत्रयेण चान्यत्तु मासत्रय्यं पुनस्ततः ॥६॥
ततो मासत्रयेणान्यमेनमब्देन चानघ॥
विज्ञेयं धर्मनित्यस्य पारणानां चतुष्टयम् ॥७॥
प्रथमं पारणं कृत्वा अग्निष्टोमफलं लभेत॥
अतिरात्रफलं राजन्द्वितीये पारणे तथा ॥८॥
तृतीये पारणे विद्वान्वाजपेयफलं लभेत॥
चतुर्थे पारणे प्रोक्तं राजसूयस्य यत्फलम् ॥९॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना॥
हंसयुक्तेन दिव्येन वीणामुरजनादिना ॥१०॥
वराप्सरोगणाढ्येन कामुकेनापि चारुणा॥
यथेष्टगामी भवति बहुकालमसंशयम् ॥११॥
मानुष्ये जन्म चासाद्य त्रिशुक्लत्वमवाप्नुयात्॥
विद्या जन्म तथा कर्म नात्र कार्या विचारणा ॥१२॥
त्रिविक्रमस्याप्रतिमस्य तस्य चराचरेशस्य पदत्रयं च॥
यः पूजयेत्तस्य भवन्ति कामाः सर्वे समृद्धा न हि संशयोऽत्र ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तृतीयत्रैविक्रमव्रतवर्णनो नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः ॥१३५॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP