संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८५

खण्डः ३ - अध्यायः १८५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


शुक्लपक्षचतुर्दश्यां ज्येष्ठा दारभ्य यादव॥
वायुं संपूजयेद्देवं सोपवासो जितेन्द्रियः ॥१॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
संवत्सरान्ते दातव्यं वस्त्रयुग्मं द्विजातये ॥२॥
कृत्वा व्रतं वत्सरमेतदिष्टं चासाद्य लोकं मरुतां मनुष्यः ।
सुखानि भुक्त्वा सुचिरं महीप मानुष्यमासाद्य भवत्यरोगः ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वायुव्रतवर्णनो नाम पञ्चाशीत्युत्तराशीतितमोऽध्यायः ॥१८५॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP