संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीपार्वत्युवाच- देवदेव...
श्रीबालाकवचम् - श्रीपार्वत्युवाच- देवदेव...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीपार्वत्युवाच- देवदेव महादेव शङ्कर प्राणवल्लभ । कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ॥१॥
श्रीमहेश्वर उवाच- श्रीबालाकवचं देवि महाप्राणाधिकं परम् । वक्ष्यामि सावधाना त्वं शृणुष्वावहिता प्रिये ॥२॥
अरुणकिरणजालैः रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकह्लारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥३॥
(ऐं) वाग्भवः पातु शीर्षे (क्लीं) कामराजस्तथा हृदि । सौः शक्तिबीजं मां पातु नाभौ गुह्ये च पादयोः ॥४॥
ऐं क्लीं सौः वदने पातु बाला मां सर्वसिद्धये । हसकलह्रीं सौः पातु स्कन्धे भैरवी कण्ठदेशतः ॥५॥
सुन्दरी नाभिदेशेऽव्याच्चर्चे कामकला सदा । भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥६॥
ललाटे सुभगा पातु भगा मां कण्ठदेशतः । भगोदया तु हृदये उदरे भगसर्पिणी ॥७॥
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा । गुह्ये पातु महावीरा राजराजेश्वरी शिवा ॥८॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका । नारायणी सर्वगात्रे सर्वकार्यशुभङ्करी ॥९॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा । पश्चिमे पातु वाराही ह्युत्तरे तु महेश्वरी ॥१०॥
आग्नेय्यां पातु कौमारी महालक्ष्मीश्च नैरृते । वायव्ये पातु चामुण्डा चेन्द्राणी पातु चेशके ॥११॥
जले पातु महामाया पृथिव्यां सर्वमङ्गला । स्क्ल्रीं मां सर्वतः पातु सकलह्रीं पातु सन्धिषु ॥१२॥
जले स्थले तथाऽऽकाशे दिक्षु राजगृहे तथा । क्षूं क्षें मां त्वरिता पातु सह्रीं सक्लीं मनोभवा ॥१३॥
हंसः पायान्महादेवी परं निष्कलदेवता । विजया मङ्गला दूती कल्याणी भगमालिनी । जलामालिनिनित्या च सर्वदा पातु मां शिवा ॥१४॥
इत्येतत्कवचं देवि बालादेव्याः प्रकीर्तितम् । सर्वस्वं मे तव प्रीत्या प्राणवद्रक्षितं कुरु ॥१५॥
N/A
References : N/A
Last Updated : December 01, 2025

TOP