संस्कृत सूची|संस्कृत साहित्य|कवच|
श्री शिव उवाच - श‍णु देव...

श्रीदुर्गाकवचम् - श्री शिव उवाच - श‍णु देव...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्री शिव उवाच - श‍णु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले । श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥१॥
अथ दुर्गाकवचम् । पार्वती मस्तकं पातु कपालं जगदम्बिका । कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥२॥
विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥३॥
कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया । नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥४॥
हृदयं चण्डिका पातु बाहू परम-देवता । केशांश्च पञ्चमी विद्या सभायां पातु भैरवी ॥५॥
नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी सदा । भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा ॥६॥
कामाख्या देह-कमलं पातु नित्यं नभोगतम् । महाकुण्डलिनी नित्यं पातु मे जठरं शिवा ॥७॥
वह्निजाया सदा यज्ञं पातु कर्म स्वधा पुनः । अरण्ये विजने पातु दुर्गा देवी रणे वने । जले पातु जगन्माता देवी त्रिभुवनेश्वरी ॥८॥
इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहनम् । जपेन्मत्रं क्षितितले वश्यं याति महीपतिः ॥९॥
पूजया वरया भक्त्या क्रियया च विना शिवे ! । केवलं जपमात्रेण सिद्ध्यत्येव न संशयः ॥१०॥
या पृच्छा ते निगदिता कथिता वरवर्णिनि ! । इदानीं देवदेवेशि ! किं भूयः श्रोतुमिच्छसि ॥११॥
इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे षष्ठं पटलान्तर्गतं द्वितीयं श्रीदुर्गाकवचं सम्पूर्णम् ॥६॥

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP