संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ श्रीगणेशाय नमः ॥ ॥ ...

श्रीबटुकभैरवब्रह्मकवचम् - ॥ श्रीगणेशाय नमः ॥ ॥ ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीगुरवे नमः ॥
॥ श्रीभैरवाय नमः ॥
श्रीदेव्युवाच । भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् । भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥१॥
प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि । सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥२॥
इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः । उवाच वचनं तत्र देवदेवो महेश्वरः ॥३॥
ईश्वर उवाच । बाटुकं कवचं दिव्यं श‍ृणु मत्प्राणवल्लभे । चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥४॥
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् । शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥५॥
आपदुद्धारणो देवो भैरवः परिकीर्तितः । प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥६॥
प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् । बटुकायेति विज्ञेयं महापातकनाशनम् ॥७॥
आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् । कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥८॥
बटुकाय महेशानि स्तम्भने परिकीर्तितम् । लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥९॥
द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।
॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीं ॥
इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥
ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः । अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता । मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥
अथ पाठः । ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥१०॥
बटुकाय पातु नाभौ चापदुद्धारणाय च ॥
कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥११॥
सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥
षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥१२॥
ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥
ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥१३॥
ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः । गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥१४॥
ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा । ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥१५॥
ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका । आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥१६॥
ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः । उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥१७॥
ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः । संहारभैरवः पातु मूलाधारं च सर्वदा ॥१८॥
ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् । हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥१९॥
ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च । रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥२०॥
ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये । इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥२१॥
चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (चतुवर्गफलप्रदं) यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥२२॥
सदानन्दमयो भूत्वा लभते परमं पदम् । यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥२३॥
कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् । जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥२४॥
कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् । भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥२५॥
कामतुल्यस्तु नारीणां रिपूणां च यमोपमः । तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥२६॥
तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः । यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥२७॥
इदं कवचमज्ञात्वा यो जपेद्बटुकं नरः । न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥२८॥
मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते । इह लोके महारोगी दारिद्र्येणातिपीडितः ॥२९॥
शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः । देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥३०॥
कार्पण्यरहितायालं बटुकभक्तिरताय च । योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥३१॥
आयुर्विद्या यशो धर्मं बलं चैव न संशयः । इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥३२॥
॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP