संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच - पुरा श्र...

श्रीदुर्गाकवचम् - श्रीदेव्युवाच - पुरा श्र...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच - पुरा श्रुतं महादेव ! शवसाधनमेव च । श्मशान-साधनं नाथ ! श्रुतं परममादरात् ॥१॥
न स्त्रोतं कवचं नाथ ! श्रुतं न शवसाधने । कवचेन महादेव ! स्तोत्रेणैव च शङ्कर ! । कथं सिद्धिर्भवेद् देव ! क्षिप्रं तद् ब्रूहि साम्प्रतम् ॥२॥
शिव उवाच - श‍ृणु देवि! वरारोहे ! दुर्गे ! परमसुन्दरि ! । सिद्ध्यर्थे विनियोगः स्यात् शङ्करस्य नियन्त्रणात् ॥३॥
अथ दुर्गाकवचम् । सिद्धिं सिद्धेश्वरी पातु मस्तकं पातु कालिका । कपालं कामिनी भालं पातु नेत्रं नगेश्वरी ॥४॥
कर्णौ विश्वेश्वरी पातु हृदयं जगदम्बिका । काली सदा पातु मुखं जिह्वां नील-सरस्वती ॥५॥
करौ कराल-वदना पातु नित्यं सुरेश्वरी । दन्तं गुह्यं नखं नाभिं पातु नित्यं हिमात्मजा ॥६॥
नारायणी कपोलञ्च गण्डागण्डं सदैव तु । केशं में भद्रकाली च दुर्गा पातु सुरेश्वरी ॥७॥
पुत्रान् रक्षतु मे चण्डी धनं पातु धनेश्वरी । स्तनौ विश्वेश्वरी पातु सर्वाङ्गं जगदीश्वरी ॥८॥
उग्रतारा सदा पातु महानील-सरस्वती । पातु जिह्वां महामाया पृष्ठं में जगदम्बिका ॥९॥
हरप्रिया पातु नित्यं श्मशाने जगदीश्वरी । सर्वान् पातु च सर्वाणी सदा रक्षतु चण्डिका ॥१०॥
कात्यायनी कुलं पातु सदा च शववाहिनी । घोरदंष्ट्रा करालास्या पार्वती पातु सर्वदा ॥११॥
कमला पातु बाह्यं मे मन्त्रं मन्त्रेश्वरी तथा । इत्येवं कवचं देवि देवानामपि दुर्लभम् ॥१२॥
यः पठेत् सततं भक्त्या सिद्धिमाप्नोति निश्चितम् । सिद्धिकाले समुत्पन्ने कवचं प्रपठेत् सुधीः ॥१३॥
अज्ञात्वा कवचं देवि ! यश्च सिद्धिमुपक्रमः । स च सिद्धिं न वाप्नोति न मुक्तिं न च सद्गतिम् ॥१४॥
अतएव महामाये ! कवचं सिद्धिकारकम् । देवानाञ्च नराणाञ्च किन्नराणाञ्च दुर्लभम् । पठित्वा कवचं चण्डि ! शीघ्र सिद्धिमवाप्नुयात् ॥१५॥
महोत्पाते महादुःखे महाविपदि सङ्कटे । प्रपठेत् कवचं देवि ! पठित्वा मोक्षमाप्नुयात् ॥१६॥
शून्यागारे श्मशाने ना कामरूपे कामरूपे महाघटे । स्ववामा-मन्दिरे कालेऽप्यथवा काममन्दिरे । मन्त्री मन्त्रं जपेद् बुद्ध्या भक्त्या परमया युतः ॥१७॥
मूले दले फले वाप्यनले कालेऽनिलेऽनले । जले पठेत् प्राणबुद्ध्या मनसा साधकोत्तमः ॥१८॥
इति श्रीमुण्डमालातन्त्रे षष्ठं पटलान्तर्गतं दुर्गाकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP