संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । देव्युव...

श्रीविद्याकवचम् - श्रीगणेशाय नमः । देव्युव...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । देव्युवाच । देवदेव महादेव भक्तानां प्रीतिवर्धनम् । सूचितं यन्महादेव्याः कवचं कथयस्व मे ॥१॥
महादेव उवाच । श्रुणु देवि प्रवक्ष्यामि कवचं देवदुर्लभम् । न प्रकाश्यं परं गुह्यं साधकाभीष्टसिद्धिदम् ॥२॥
कवचस्य ऋषिर्देवि दक्षिणामूर्तिरव्ययः । छन्दः पङ्क्तिः समुद्दिष्टं देवी त्रिपुरसुन्दरी ॥३॥
धर्मार्थकाममोक्षाणां विनियोगस्तु साधने । वाग्भवः कामराजश्च शक्तिर्बीजं सुरेश्वरि ॥४॥
ऐं वाग्भवः पातु शीर्षे मां क्लीं कामराजस्तथा हृदि । सौः शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥५॥
ऐं श्रीं सौः वदने पातु बाला मां सर्वसिद्धये । ह्सौं हसकलह्रीं ह्सौः पातु भैरवी कण्ठदेशतः ॥६॥
सुन्दरी नाभिदेशे च शीर्षे कामकला सदा । भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥७॥
ललाटे सुभगा पातु भगा मां कण्ठदेशतः । भगोदया च हृदये उदरे भगसर्पिणी ॥८॥
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा । गुह्ये पातु महादेवी राजराजेश्वरी शिवा ॥९॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका । नारायणी सर्वगात्रे सर्वकार्ये शुभङ्करी ॥१०॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा । पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥११॥
आग्नेयां पातु कौमारी महालक्ष्मीस्तु नैरृते । वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥१२॥
जले पातु महामाया पृथिव्यां सर्वमङ्गला । आकाशे पातु वरदा सर्वत्र भुवनेश्वरी ॥१३॥
इदं तु कवचं देव्या देवानामपि दुर्लभम् । पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥१४॥
नाधयो व्याधयस्तस्य न भयं च क्वचिद्भवेत् । न च मारी भयं तस्य पातकानां भयं तथा ॥१५॥
न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च । गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥१६॥
इदं कवचमज्ञात्वा श्रीविद्यां यो जपेत्सदा । स नाप्नोति फलं तस्य प्राप्नुयाच्छस्त्रघातनम् ॥१७॥
॥ इति श्रीसिद्धयामले श्रीषोडशीविद्याकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP