॥ अथ सङ्ग्रामविजयविद्या ॥
ईश्वर उवाच । सङ्ग्रामविजयां विद्यां पदमालां वदाम्यहम् । ॐ ह्रीं चामुण्डे श्मशानवासिनि खट्वाङ्गकपालहस्ते महा प्रेतसमारूढे महाविमानसमाकुले कालरात्रि महागणपरिवृते महामुखे बहुभुजे घण्टाडमरुकिङ्किणि हस्ते अट्टाट्टहासे किलि किलि, ॐ हूं फट्, दंष्ट्राघोरान्धकारिणि नादशब्दबहुले गजचर्मप्रावृतशरीरे मांसदिग्धे लेलिहानोग्रजिह्वे महाराक्षसि रौद्रदंष्ट्राकराले भीमाट्टाट्टहासे स्फुरद्विद्युत्प्रभे चल चल, ॐ चकोरनेत्रे चिलि चिलि, ॐ ललज्जिह्वे, ॐ भ्रीं भृकुटिमुखि हूंकारभयत्रासनि कपालमालावेष्टित जटामुकुटशसिशाङ्कघारिण, अट्टाट्टहासे किलि किलि, ॐ ह्वं दंष्ट्राघोरान्धकारिणि सर्वविघ्नविनाशिनि, इदं कर्म साधय साधय, ॐ शीघ्रं कुरु कुरु, ॐ फट्, ओमङ्कुशेन शमय प्रवेशय, ॐ रङ्ग रङ्ग कम्पय कम्पय, ॐ चालय, ॐ रुधिरमांसमद्यप्रिये हन हन, ॐ कुट्ट, ॐ छिन्द, ॐ मारय, ओमनुक्रमय, ॐ वज्रशरीरं पातय, ॐ त्रैलोक्यगतं दुष्टमदुष्टं वा गृहीतमगृहीतं वाऽऽवेशय, ॐ नृत्य, ॐ वन्द, ॐ कोटराक्ष्यूर्ध्वकेश्युलूकवदने करङ्किणि दह, ॐ पच पच, ॐ गृह्ण, ॐ मण्डलमध्ये प्रवेशय ॐ किं विलम्बसि ब्रह्मसत्येन, विष्णुसत्येन, रुद्रसत्येन, ऋषिसत्येन, आवेशय ओं किलि किलि, ॐ खिलि खिलि विलि विलि, ॐ विकृतरूपधारिणि कृष्णभुजङ्गचेष्टितशरीरे सर्वग्रहावेशनि प्रलम्बौष्ठिनि भ्रू भङ्गलग्ननासिके विकटमुखि कपिलजटे ब्राह्मि भज्ज, ज्वालामुखि स्वन, ॐ रक्ताक्षि धूर्णय भूमिं पातय, ॐ शिरो गृह्ण चक्षुर्मीलय हस्तपादौ गृह्ण मुद्रां स्फोटय, ॐ फट् ॐ विदारय, ॐ त्रिशूलेन च्छेदय, ॐ वज्रेण हन, ॐ दण्डेन ताडय, ॐ चक्रेण छेदय छेदय ॐ शक्त्या भेदय दंष्ट्रया कीलय ॐ कर्णिकया पाटय, ओमङ्कुशेन गृह्ण, ॐ शिरोक्षिज्वरमैकाहिकं द्व्याहिकं त्र्याहिकं चातुर्थिकं डाकिनीस्कन्दग्रहान्मुञ्च मुञ्च, ॐ पच, ओमुत्सादय, ॐ भूमिं पातय, ॐ गृह्ण, ॐ ब्रह्माण्येहि, ॐ माहेश्वर्येहि, ॐ कौमार्येहि, ॐ वैष्णव्येहि, ॐ वाराह्येहि, ॐ ओमैन्द्र्येहि, ॐ चामुण्डे एहि, ॐ रेवत्येहि, ओमाकाशरेवत्येहि, ॐ हिमवच्चारिण्येहि, ॐ रुरुमर्दिन्यसुरक्षयङ्कर्याकाशगामिनि पाशेन बन्ध बन्ध, अङ्कुशेन कट कट समयन्तिष्ठ, ॐ मण्डलं प्रवेशय, ॐ गृह्ण मुखं बन्ध, ॐ चक्षुर्बन्ध हस्तपादौ च बन्ध दुष्टग्रहान्सर्वान्बन्ध, ॐ दिशो बन्ध, ॐ विदिशो बन्ध, अधस्ताद्बन्ध, ॐ सर्वं बन्ध, ॐ भस्मना पानीयेन वा मृक्तिकया सर्षपैर्वा सर्वानावेशय, ॐ पातय, ॐ चामुण्डे किलि किलि, ॐ विच्चे हुं फट् स्वाहा । पदमाला जयाख्येयं सर्वकर्मप्रसाधिका । सर्वदा होमजप्याद्यैः पाठाद्यैश्च रणे जयः ॥३॥
अष्टाविंशभुजा ध्येया असिखेटकषट्करौ । गदादण्डयुतौ चान्यौ शरचापधरौ परौ ॥४॥
मुष्टिमुद्गरयुक्यौ च शङ्खखड्गयुतौ परौ । ध्वजवज्रथरो चान्य सचक्रपरशु परौ ॥५॥
डमरुदर्पणाढ्यौ च शक्तिकुन्तधरौ परौ । हलेन मुसलेनाऽऽढ्यौ पाशतोमरसंयुतौ ॥६॥
ढक्कापणव संयुक्तावभयौ मुष्टिकान्वितौ । तर्जयन्ती च महिषं घातनी होमतोऽरिजित् । त्रिमध्वाक्ततिलैर्होमो न देया यस्य कस्यचित् ॥७॥
इति सङ्ग्रामविजयविद्यावर्णनं सम्पूर्णम् ॥