संस्कृत सूची|संस्कृत साहित्य|कवच|
दुर्योधन उवाच - गोपीभ्यः...

बलरामकवचम् - दुर्योधन उवाच - गोपीभ्यः...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

दुर्योधन उवाच - गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ॥ सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥१॥
प्राड्विपाक उवाच - स्नात्वा जले क्षौमधरः कुशासनः पवित्रपाणिः कृतमन्त्रमार्जनः ॥ स्मृत्वाथ नत्वा बलमच्युताग्रजं  संधारयेद्धर्मसमाहितो भवेत् ॥२॥
गोलोकधामाधिपतिः परेश्वरः परेषु मां पातु पवित्रकीर्तनः ॥ भूमण्डलं सर्षपवद्विलक्ष्यते यन्मूर्ध्नि मां पातु स भूमिमण्डले ॥३॥
सेनासु मां रक्षतु सीरपाणिर्युद्धे सदा रक्षतु मां हली च ॥ दुर्गेषु चाव्यान्मुसली सदा मां वनेषु सङ्कर्षण आदिदेवः ॥४॥
कलिन्दजावेगहरो जलेषु नीलाम्बरो रक्षतु मां सदाग्नौ ॥ वायौ च रामोऽवतु खे बलश्च महार्णवेऽनन्तवपुः सदा माम् ॥५॥
श्रीवासुदेवोऽवतु पर्वतेषु सहस्रशीर्षा च महाविवादे ॥ रोगेषु मां रक्षतु रौहिणेयो मां कामपालोऽवतु वा विपत्सु ॥६॥
कामात्सदा रक्षतु धेनुकारिः क्रोधत्सदा मां द्विविदप्रहारी ॥ लोभात्सदा रक्षतु बल्वलारिर्मोहात्सदा मां किल मागधारिः ॥७॥
प्रातः सदा रक्षतु वृष्णिधुर्यः  प्राह्णे सदा मां मथुरापुरेन्द्रः ॥ मध्यन्दिने गोपसखः प्रपातु स्वराट् पराह्णेऽवतु मां सदैव ॥८॥    सायं फणीन्द्रोऽवतु मां सदैव परात्परो रक्षतु मां प्रदोषे ॥ पूर्णे निशीथे च दुरन्तवीर्यः प्रत्यूषकालेऽवतु मां सदैव ॥९॥
विदिक्षु मां रक्षतु रेवतीपतिर्दिक्षु प्रलम्बारिरधो यदूद्वहः ॥ ऊर्ध्वं सदा मां बलभद्र आरात्तथा समन्ताद्बलदेव एव हि ॥१०॥     अन्तः सदाव्यात्पुरुषोत्तमो बहिर्नागेन्द्रलीलोऽवतु मां महाबलः ॥ सदान्तरात्मा च वसन् हरिः स्वयं प्रपातु पूर्णः परमेश्वरो महान् ॥११॥   देवासुराणां भयनाशनं च हुताशनं पापचयेन्धनानाम् ॥  विनाशनं विघ्नघटस्य विद्धि सिद्धासनं वर्मवरं बलस्य ॥१२॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे  स्तोत्रकवचवर्णनं नाम द्वादशोऽध्यायः ॥ग. सं. अधाय १२॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP