संस्कृत सूची|संस्कृत साहित्य|कवच|
नारायण उवाच । श‍णु नारद ...

दुर्गतिनाशिनीकवचम् - नारायण उवाच । श‍णु नारद ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

नारायण उवाच । श‍णु नारद वक्ष्यामि दुर्गायाः कवचं शुभम् । श्रीकृष्णेनैव यद्दत्तं गोलोके ब्रह्मणे पुरा ॥३॥
ब्रह्मा त्रिपुरसङ्ग्रामे शङ्कराय ददौ पुरा । जघान त्रिपुरं रुद्रो यद्धृत्वा भक्तिपूर्वकम् ॥४॥
हरो ददौ गौतमाय पद्माक्षाय च गौतमः । यतो बभूव पद्माक्षः सप्तद्वीपेश्वरो जयी ॥५॥
यद्धृत्वा पठनाद्ब्रह्मा ज्ञानवाञ्छक्तिमान्भुवि । शिवो बभूव सर्वज्ञो योगिनां च गुरुर्यतः । शिवतुल्यो गौतमश्च बभूव मुनिसत्तमः ॥६॥
ब्रह्माण्डविजयस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री देवी दुर्गतिनाशिनी ॥७॥
ब्रह्माण्डविजये चैव विनियोगः प्रकीर्त्तितः । पुण्यतीर्थं च महतां कवचं परमाद्भुतम् ॥८॥
ॐ ह्रीं दुर्गतिनाशिन्यै स्वाहा मे पातु मस्तकम् । ॐ ह्रीं मे पातु कपालं चाप्यों ह्रीं श्रीं पातु लोचने ॥९॥
पातु मे कर्णयुग्मं चाप्यों दुर्गायै नमः सदा । ॐ ह्रीं श्रीमिति नासां मे सदा पातु च सर्वतः ॥१०॥
ह्रीं श्रीं क्रूमिति दन्तांश्च पातु क्लीमोष्ठयुग्मकम् । क्लीं क्लीं क्लीं पातु कण्ठं च दुर्गे रक्षतु गण्डके ॥११॥
स्कन्धं महाकालि दुर्गे स्वाहा पातु निरन्तरम् । वक्षो विपद्विनाशिन्यै स्वाहा मे पातु सर्वतः ॥१२॥
दुर्गे दुर्गे रक्ष पार्श्वौ स्वाहा नाभिं सदाऽवतु । दुर्गे दुर्गे देहि रक्षां पृष्ठं मे पातु सर्वतः ॥१३॥
ॐ ह्रीं दुर्गायै स्वाहा च हस्तौ पादौ सदाऽवतु । ॐ ह्रीं दुर्गायै स्वाहा च सर्वाङ्गं मे सदाऽवतु ॥१४॥
प्राच्यां पातु महामाया चाग्नेय्यां पातु कालिका । दक्षिणे दक्षकन्या च नैरृत्यां शिवसुन्दरी ॥१५॥
पश्चिमे पार्वती पातु वाराही वारुणे सदा । कुबेरमाता कौबेर्य्यामैशान्यामीश्वरी सदा ॥१६॥
ऊर्ध्वं नारायणी पातु त्वम्बिकाऽधः सदाऽवतु । ज्ञानं ज्ञानप्रदा पातु स्वप्ने निद्रा सदाऽवतु ॥१७॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । ब्रह्माण्डविजयं नाम कवचं परमाद्भुतम् ॥१८॥
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् । सर्वव्रतोपवासे च तत्फलं लभते नरः ॥१९॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । कण्ठे वा दक्षिणे बाहौ कवचं धारयेत्तु यः ॥२०॥
स च त्रैलोक्यविजयी सर्वशत्रुप्रमर्दकः । इदं कवचमज्ञात्वा भजेद्दुर्गतिनाशिनीम् ॥२१॥
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥२२॥
कवचं काण्वशाखोक्तमुक्तं नारद सिद्धिदम् । यस्मै कस्मै न दातव्यं गोपनीयं सुदुर्लभम् ॥२३॥
इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे एकोनचत्वारिंशाध्यायान्तर्गतं दुर्गतिनाशिनीकवचं समाप्तम् ।
ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय ३९/३-२३॥

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP