संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ नमो भगवते विचित्रवीरहनु...

मारुतिकवचम् - ॐ नमो भगवते विचित्रवीरहनु...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । प्रतापवज्रदेहाय । अञ्जनागर्भसम्भूताय । प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबन्धनाय । भूतग्रहबन्धनाय । प्रेतग्रहबन्धनाय । पिशाचग्रहबन्धनाय । शाकिनीडाकिनीग्रहबन्धनाय । काकिनीकामिनीग्रहबन्धनाय । ब्रह्मग्रहबन्धनाय । ब्रह्मराक्षसग्रहबन्धनाय । चोरग्रहबन्धनाय । मारीग्रहबन्धनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय । मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय । व्याघ्रमुखबन्धन । सर्पमुखबन्धन । राजमुखबन्धन । नारीमुखबन्धन । सभामुखवन्धन । शत्रुमुखबन्धन । सर्वमुखबन्धन । लङ्काप्रासादभञ्जन । अमुकं मे वशमानय । क्लीं क्लीं क्लीं ह्रीं श्रीं श्रीं राजानं वशमानय । श्रीं ह्रीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रून्मर्दय मर्दय मारय मारय चूर्णय चूर्णय खे खे श्रीरामचन्द्राज्ञया मम कार्यसिद्धिं कुरु कुरु । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा । विचित्रवीर हनूमन् मम सर्वशत्रून् भस्मी कुरु कुरु । हन हन हुं फट्स्वाहा । (एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥)

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP