संस्कृत सूची|संस्कृत साहित्य|कवच| श्रीगणेशाय नमः । श्रीसरस्... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीतुलजाभवानीकवचम् - श्रीगणेशाय नमः । श्रीसरस्... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीतुलजाभवानीकवचम् अथवा तुरजाकवचम् Translation - भाषांतर श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्री शङ्कराय नमः । अथ ध्यानम् । श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् । महामेघ निनादातां निर्वाते दीपवत्स्थिताम् ॥१॥ भुजाष्टकयुक्ता बाणां चापशूलगदाधराम् । खड्गशङ्खगदाचक्रवरदाभयधारिणीम् ॥२॥ अथ तुरजा कवचम् । श्रीदेव्युवाच - देवेश परमेशान भक्तानुग्रहकारक । तुरजाकवचं वक्ष्ये मम प्रीत्या महेश्वर ॥ श्री ईश्वरोवाच - शृणु देवि महागुह्यमतिगुह्यतरं महत् । तुरजाकवचं वक्ष्ये न देयं कस्यचित् कदा ॥ ॐ अस्य श्रीतुरजाकवचमालामन्त्रस्य श्रीरामचन्द्र ऋषिः । श्रीतुरजा देवता । अनुष्टुप्छन्दः । श्रीतुरजाप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीशङ्कर उवाच - तुरजा मे शिरः पातु भाले तु परमेश्वरी । नेत्रे नारायणी रक्षेत्कर्णमूले तु शाङ्करी ॥१॥ मुखम्पातु महामाया कण्ठं भुवनसुन्दरी । बाहुद्वयं विश्वमाता हृदयं शिववल्लभा ॥२॥ नाभिं कुण्डलिनी पातु जानुनी जाह्नवी तथा । पादयोः पापनाशीञ्च पादाग्रं सर्वतीर्थवत् ॥३॥ इन्द्रायणी पातु पूर्वे आग्नेय्यामग्निदेवता । दक्षिणे नारसिंही च नैरृत्यां खड्गधारिणी ॥४॥ पश्चिमे वारुणी पातु वायव्यां वायुरूपिणी । उदीच्या पाशहस्ता च ईशान्ये ईश्वरी तथा ॥५॥ ऊर्ध्वं ब्रह्मणि मे रक्षेदधास्या वैष्णवी तथा । एवं दशदिशो रक्षेत् सर्वाङ्गे भुवनेश्वरी ॥६॥ इदं तु कथितं दिव्यं कवचं सर्वदेहिकम् । भूतग्रहहरं नित्यं ग्रहपीडा तथैव च ॥७॥ सर्वपापहरे देवि अन्ते सायुज्यं प्राप्नुयात् । यत्र तत्र न वक्तव्यं यदिच्छेदात्मनो हितम् ॥८॥ शठाय भक्तिहीनाय विष्णुद्वेषाय वै तथा । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥९॥ दध्यात् कवचमित्युक्तं तत्पुण्यं शृणु पार्वति । अश्वमेधसहस्राणि कन्याकोटीशचानि च ॥१०॥ गवां लक्षसहस्राणि तत्पुण्यं लभते नरः । अष्टम्यां चतुर्दश्यां नवम्यां चैक चेतसा ॥११॥ सर्वपापविशुद्धात्मा सर्वलोकसनातनम् । वने रणे महाघोरे भयवादे महाहवे ॥१२॥ जपेत्कवच मा देवि सर्वविघ्नविनाशिनी । भौमवारे महापुण्ये पठेत्कवचमाहितः ॥१३॥ सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् । किमत्र बहुनोक्तेन देवि सायुज्यं प्राप्नुयात् ॥१४॥ इति श्रीस्कन्दपुराणे सहयाद्रिखण्डे तुरजामाहात्म्ये ईश्वरपार्वतीसंवादे श्रीतुरजाकवचं सम्पूर्णम् । श्रीउमारामेश्वरार्पणमस्तु । N/A References : N/A Last Updated : November 24, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP